SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥३९७॥ वाणियओ, जिणदत्तो सावओ, जियसत्तू राया, सो तलागं खणावेइ, फाला य दिट्ठा कम्मकरेहिं, (ग्रं० १०००० ) सुरामोहंति दो गाय वीहीए सावगस्स उवणीया, तेण ते णेच्छिया, णंदस्स उपनीया, गहिया, भणिया य-अण्णेवि आणेजह, अहं चेव गेण्हिस्सामि, दिवसे २ गिण्हइ फाले । अण्णया अन्भहिए सयणिज्जामंतणए बलामोडीएणीओ, पुत्ता भणिया-फाले गेण्हह, सो य गओ, ते य आगया, तेहिं फाला ण गहिया, अक्कुट्ठा य गया पूवियसालं, तेहिं ऊणगं मोलंति एगंते एडिया, किं पडियं, रायपुरिसेहिं गहिया, जहावत्तं रन्नो कहियं । सो नंदो आगओ भणइ - गहिया ण वत्ति, तेहिं भण्णइ - किं अम्हेवि गहेण गहिया ?, तेण अइलोलयाए एत्तियस्स लाभस्स फिट्टोऽहंति पादाण दोसेण एकाए कुसीए दोवि पाया भग्गा, सयणो विलवइ । तओ रायपुरिसेहिं सावओ णंदोय घेत्तूण राउलं नीया, पुच्छिया, सावओ भष्णइ - मज्झ इच्छापरिमाणातिरित्तं, अविय-कूडमाणंति, तेण न गहिया, सावओं पूएऊण विसज्जिओ, नंदो सूलाए १ वणिक्, जिनदत्तः श्रावकः, जितशत्रू राजा, स तडागं खानयति, कुश्यश्च दृष्टाः कर्मकरैः, सुरामूल्यमिति द्वे गृहीत्वा वीथ्यां श्रावकायोपनीते, तेन ते नेष्टे, नन्दायोपनीते, गृहीते, भणिताश्च-अन्या अपि आनयेत अहमेव ग्रहीष्यामि, दिवसे दिवसे कुश्यौ गृह्णाति । अन्यदा अभ्यधिके स्वजनामन्त्रणे बलास्कारेण नीतः पुत्रा भणिताः- कुश्यौ गृह्णीयात, स च गतः, ते चागताः, तैः कुश्यौ न गृहीते, आक्रुष्टाश्च गताः आपूपिकशालां, तैरूनं मूल्यमित्येकान्ते क्षिप्ते, किहूं पतितं, राजपुरुषैर्गृहीताः, यथावृत्तं राज्ञे कथितं । स नन्दः आगतो भणति -गृहीते न वेति, तैर्भण्यते किं वयमपि ग्रहेण गृहीताः ?, तेनातिलौल्यतया एतावतो लाभात् भ्रष्टोऽहमिति पादयोदोंषेणैकया कुश्या द्वावपि पादौ भनौ, स्वजनो विलपति । ततो राजपुरुषैः श्रावको नन्दश्च गृहीत्वा राजकुलं नीती, पृष्टौ, श्रावको भणति - ममेच्छापरिमाणातिरिक्तम्, अपिच-कूटमानमिति, तेन न गृहीते, श्रावकः पूजयित्वा विसृष्टः, नन्दः शूलायां # वीहीए नीया + कीहो फिट्टो दिडो. Jain Education International For Personal & Private Use Only नमस्कार● वि० १ ॥३९७॥ ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy