SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२६६॥ Jain Educa विधस्थितिक्रिया विशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह- यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति निषेधात्मकत्वात्तस्या इति गाधार्थः ॥ पाठान्तरं वा से ठाणं च जदा चेतेति तया निसीहिया होई । जम्हा तदा निसेहो निसेहमइया च सा जेणं ॥ ६९६ ॥ मुक्तार्थत्वात्मैव । अनेन ग्रन्थेन मूलगाथायाः 'आवश्यक च निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति व्यञ्जनमेतद् द्वेधे' त्येतावत् स्थितिरूपनैषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् । अमुमेवार्थमुपसजिहीर्षुराह भाष्यकारः आवस्सियं च णितो जंच अहंतो निसीहियं कुणइ । सेज्जाणिसीहियाए णिसीहिया अभिमुहो होई ॥ १२० ॥ (भा०) व्याख्या - आवश्यक व निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति तदेतद् व्याख्यातम् उपलक्षणत्वात्सह तृतीयपादेन 'व्यञ्जनमेतद् द्विधे' त्यनेनेति । साम्प्रतम् 'अर्थः पुनर्भवति स एवे 'ति गाथावयवार्थः प्रतिपाद्यते-तत्रेत्थमेक एवार्थो | भवति यस्मान्नैषेधिक्यपि नावश्यंकर्त्तव्यव्यापार गोचरतामतीत्य वर्त्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थं चेत्थमाह । 'सेज्जानि सीहियाए निसीहिया अभिमुहो होइ'त्ति शय्यैव नैषेधिकी तस्यां शय्यानैषेधिक्यां विषयभूतायां, किम् ?, शरीरमपि नैषेधिकीत्युच्यत इति, अत आह- शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैर्भवितव्यमिति | सञ्ज्ञां करोतीति गाथार्थः ॥ इतश्चैक एवार्थो यत आह जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ । अणिसिद्धस्स निसीहिय केवलमेत्तं हवइ सद्दो ॥ १२१ ॥ (भा० ) For Personal & Private Use Only हारिभद्री यवृत्तिः विभागः १ ॥२६६ ॥ jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy