SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ नमस्कार आवश्यकहारिभद्रीया वि०१ ॥३९४॥ भगवया भणियं तीसे उवइठं वारिया य, किमेतावतैव दुच्चारणी होइ, तओ सो लजिओ, मिच्छादुक्कडं से दवाविओ, चिंतियं च णाए-एस ताव मे कसिणधवलपडिवजगो, बीओवि एवं चेव विण्णासिओ, नवरं सा भणिया-किं बहुणा ?, हत्थं रक्खिजसित्ति, सेसविभासा तहव, जाव एसोऽवि मे कसिणधवलपडिवजगोत्ति एत्थ पुण इमाए नियडिए अभक्खाणदोसओ तिवं कम्ममुवनिबद्धं, पच्छा एयस्स अपडिक्कमिय भावओ पवइया,भायरोऽवि से सह जायाहिं पवइया, अहाउयं पालइत्ता सवाणि सुरलोगं गयाणि, तत्थवि अहाउयं पालयित्ता भायरो से पढमं चुया सागेए णयरे असोगदत्तस्स इब्भस्स समुद्ददत्तसायरदत्ताभिहाणा पुत्ता जाया, इयरीवि चविऊण गयपुरे णयरे संखस्स इब्भसावगस्स धूया आयाया, अईवसुंदरित्ति सबंगसुंदरी से नामं कयं, इयरीओ विभाउज्जायाओ चविऊणं कोसलाउरे गंदणाभिहाणस्स इब्भस्स सिरिमइकंतिमइणामाओ धूयाओ आयाओ, जोवणं पत्ताणि, सवंगसुंदरी कहवि सागेयाओ गयपुरमागएण असोगदत्तसिठिणा ॥३९४॥ भगवता भणितं तस्यै उपदिष्टं वारिता च, किमेतावतैव दुश्चारिणी भवति, ततः स लजितः, मिथ्यामेदुष्कृतं तस्यै दापित, चिन्तितं चानया-एष तावन्मे कृष्णधवलप्रतिपत्ता, द्वितीयोऽपि एवमेव जिज्ञासितः (परीक्षितः), नवरं सा भणिता-किं बहुना ?, हस्तं रक्षेरिति, शेषविभाषा तथैव, यावदे. पोऽपि मे कृष्णधवलप्रतिपत्तेति, अन्न पुनरनया माययाऽभ्याख्यानदोषतस्तीनं कर्मोपनिबद्धं, पश्चादेतस्मादप्रतिक्रम्य भावतः प्रबजिता, भ्रातरावपि तस्याः सह जायाभ्यां (प्रबजितायां) प्रव जितौ, यथायुष्कं पालयित्वा सर्वे सुरलोकं गताः, तत्रापि यथायुष्कं पालयित्वा भ्रातरौ तस्याः प्रथम च्युती साकेते नगरेऽशोकदत्तस्येभ्यस्य समुद्रदत्तसागरदत्ताभिधानी पुत्रौ जाती, इतरापि च्युत्वा गजपुरे नगरे शङ्कस्येभ्यश्नावकस्य दुहिता आयाता, अतीव सुन्दरीति सर्वाङ्गसुन्दरी तस्या नाम कृतम्, इतरे अपि भ्रातृजाये च्युस्वा कोशलपुरे नन्दनाभिधानस्येभ्यस्य श्रीमतिकान्तिमतिनायौ दुहितरौ जाते, यौवनं प्राप्ताः, सर्वाङ्गसुन्दरी कथमपि साकेताद्गजपुरमागतेनाशोकदत्तवेष्ठिना Jain Educati o nal For Personal & Private Use Only M alinelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy