SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ * विचितियं-पेच्छामि ताव भाउगाणचितं, किमेयाहिंति?, पच्छा नियडीए आलोइऊण सोवणयपवेसकाले वीसत्थं वीसत्थं| दाबह धम्मगयं जंपिऊण तओ नट्ठखिड्डेणं जहा से भत्ता सुणेइ तहेगा भाउजाया भणिया-किं बहुणा ? साडियं रक्खेज्जासि, तेण चिंतियं नृणमेसा दुच्चारिणित्ति, वारियं च भगवया असईपोसणंति, तओणं परिहवेमित्ति पल्लंके उवविसंती वारिया. 8सा चिंतेड-हाकिमेयंति, पच्छा तेण भणियं-घराओ मे णीहि, सा चिंतेइ-किं मए दुक्कडं कयंति, न किंचि पासइ. तओ तत्थेव भ्रमिगयाए किच्छेण णीया रयणी, पभाए उल्लुग्गंगी निग्गया, धणसिरीए भणिया-कीस उल्लग्गंगित्ति, सारुयंती भणड-नयाणामो अवराह, गेहाओ य धाडिया, तीए भणियं-वीसत्था अच्छह, अहं ते भलिस्सामि, भाया भणिओ-किमेयमेवंति, तेण भणिय-अलं मे दुट्ठसीलाए, तीए भणियं-कहं जाणासि ?, तेण भणियं-तुज्झ चेव सगासाओ, सुया से सदेमणा निवारणं च, तीए भणियं-अहो ते पंडियत्तणं वियारक्खमत्तं च धम्मे य परिणामो, मए सामनेण बहुदोसमेयं ** विचिन्तितं-पश्यामि तावदात्रोश्चित्तं, किमेताभ्यामिति, पश्चानिकृत्याऽऽलोच्य शयनप्रवेशकाले विश्वस्तं विश्वस्त पहुं धर्मगतं जस्पित्वा ततो नष्टक्रीडया यथा तस्या भर्ता शुणोति तथैका भ्रातुर्जाया भणिता-किं बहुना ? शाटिकां रक्षेः, तेन चिन्तितं-नूनमेषा दुश्चारिणीति, निवारितं च भगवता असतीपो| षणमिति, तत एनां परिष्ठापयामीति पल्याके उपविशन्ती बारिता, सा चिन्तयति-हा किमेतदिति, पश्चात्तेन भणितं-गृहान्मे निर्गच्छ, सा चिन्तयति-किं मया दएकतं कृतमिति, न किञ्चित्पश्यति, ततस्तत्रैव भूमिगतया कृच्छ्रेण नीता रजनी, प्रभाते म्लानाङ्गी निर्गता, धनश्रिया भणिता-कथं म्लानाजीति, सा रुदन्ती भणति-न जानाम्यपराधम् , गृहाच निर्धाटिता, तया भणित-विश्वस्ता तिष्ठ, अहं त्वां मिलयिष्यामि, भ्राता भणित:-किमेतदेवमिति, तेन भणितम्-अलं मे6 दष्टशीलया, तया भणितं-कथं जानासि , तेन भणितं-तवैव सकाशात् , श्रुता तस्या धर्मदेशना निवारणं च, तया भणितम्-अहो तव पाण्डित्यं विचारक्षमत्वं । च धर्मे च परिणामः, मया सामान्येन बहुदोषमेतद् *ICIAIS in due For Personal & Private Use Only Nom.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy