________________
आवश्यकहारिभ
नमस्कार. वि०१
द्रीया
॥३९३॥
सीसं छिणं रामस्स, पच्छा तेण सुभोमेण माणेणं एकवीसं वारा निब्बंभणा पुहवी कया, गब्भावि फालिया ॥ एवंविधं मानं नामयन्त इत्यादि पूर्ववत् । माया चतुर्विधा, कर्मद्रव्यमाया योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यमाया निधानादिप्रयुक्तानि द्रव्याणि, भावमाया तत्कर्मविपाकलक्षणा, तस्याश्चैते भेदाः-मायावलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा' मायाए उदाहरणं पंडरजा-जहा तीए भत्तपञ्चक्खाइयाए पूयाणिमित्तं तिन्नि वारे लोगो आवाहिओ, तं आयरिएहिं नायं| आलोआविया, ततियं च णालोविया, भणइ-एस पुबब्भासेणागच्छइ, सा य मायासल्लदोसेण किब्बिसगा जाया, एरिसी दुरंता मायेति ॥ अहवा सवंगसुंदरित्ति, वसंतपुरं णयरं, जियसत्तू राया, धणवईधणावहा भायरो सेट्ठी, धणसिरी य से भगिणी, सा य बालरंडा परलोगरया य, पच्छा मासकप्पागयधम्मघोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सा पबइउमिच्छइ, ते तं संसारनेहेणं न देंति, सा य धम्मवयं खद्धं खद्धं करेइ,भाउज्जायाओ से कुरुकरायंति.तीए
शीर्षे छिन्नं रामस्थ, पश्चात्तेन सुभूमेन मानेनैकविंशतिं वारान् निर्बाह्मणा पृथ्वी कृता, गर्मी अपि पाटिताः । २ माया अवलेखगोमूत्रिकामेषशृङ्गघ| नवंशीमूलसमा । मायायामुदाहरणं पण्डार्या (पाण्डुराया)-यथा तया प्रत्याख्यातभकया पूजानिमित्तं श्रीन वारान् लोकः आहूतः, तद् आचार्यैातम्, आलोचिता, तृतीयं च नालोचिता, भणति-एष पूर्वाभ्यासेनागच्छति, सा च मायाशल्यदोषण किल्बिषिकी जाता, ईदृशी दुरन्ता मायेति । अथवा सर्वाङ्गसुन्दरीति, वसन्तपुरं नगरं, जितशत्रू राजा धनपतिर्धनावहो भ्रातरौ श्रेष्ठिनौ, धनश्रीश्च तयोर्भगिनी, सा च बालरण्डा परलोकरता च, पश्चात् मासकल्पागतधर्मघोषा
चार्यसकाशे प्रतिबुद्धा, भ्रातरावपि नेहेन (तस्याः नेहेन) तथैव, सा प्रव्रजितुमिच्छति, तौ तां संसारनेहेन न ददाते, सा च धर्मव्ययं प्रचुरं प्रचुर 8 करोति, भ्रातृजाये क्लिनीतः, तथा
A% CAR
॥३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org