SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ दिट्ठा, कस्सेसा कन्नगत्ति, संखस्स सिहिस्स सबहुमाणं समुद्ददत्तस्स मग्गिया लद्धा विवाहो य कओ, कालंतरण सो विसज्जावगो आयओ, उवयारो से कओ, वासघरं सजियं । एत्थंतरंमि य सबंगसुंदरीए उइयं तं नियडिनिबंधणं पढमकम्म, तओ भत्तारेण से वासघरठिएण वोलेंती देविगी पुरिसच्छाया दिठ्ठा, तओऽणेण चिंतियं-दुट्ठसीला मे महिला, कोवि अवलोएउं गओत्ति, पच्छा साऽऽगया, ण तेण बोल्लाविया, तओ अट्टदुहट्टयाए धरणीए चेव रयणी गमिया, पहाए से भत्तारो अणापुच्छिय सयणवग्गं एगस्स धिजाइयस्स कहेत्ता गओ सागेयं णयर, परिणीया यऽणेण कोसलाउरे| णंदणस्स धूया सिरिमइत्ति, भाउणा य से तीसे भइणी कंतिमई, सुयं च णेहि, तओ गाढमद्धिई जाया, विसेसओ तीसे, पच्छा ताणं गमागमसंववहारो वोच्छिन्नो, सा धम्मपरा जाया , पच्छा पवइया, कालेण विहरती पबत्तिणीए समं साकेयं गया, पुवभाउज्जायाओ उवसंताओ भत्तारा य तासिं न सुट्ठ । एत्थंतरंमिय से उदियं नियडिनिबंधणं बितियकम्म, पारणगे ३ दृष्टा, कस्यैषा कन्यकेति, शङ्खस्य श्रेष्ठिनः सबहुमानं समुद्रदत्ताय मार्गिता लब्धा वीवाहश्च कृतः, कालान्तरेण स नेतुमागतः, उपचारस्तस्य कृतः, वासगृहं सज्जितम् । अत्रान्तरे च सर्वाङ्गसुन्दर्या उदितं तत् माया निबन्धनं प्रथमकर्म, ततो भा तस्या वासगृहस्थितेन वज्रन्ती दैविकी पुरुषच्छाया दृष्टा, ततोऽनेन चिन्तितं-दुष्टशीला मम महिला, कोऽप्यवलोक्य गत इति, पश्चात्साऽऽगता, न तेनालापिता, तत आर्त्तदुःखस्थितया (खार्तया) धरण्यामेव रजनी गमिता, प्रभाते तस्या भर्ताऽनापृच्छय स्वजनवर्गमेकं धिग्जातीयं कथयित्वा गतः साकेतं नगर, परिणीता चानेन कोशलपुरे नन्दनस्य दुहिता श्रीमतिरिति, भ्रात्रा च तस्य तस्या भगिनी कान्तिमतिः, श्रुतं चैभिः, ततो गाढमतिर्जाता, विशेषतस्तस्याः, पश्चात्तयोर्गमागमसंव्यवहारो व्युच्छिन्नः, सा धर्मपरा जाता, | पश्चात्प्रव्रजिता, कालेन विहरन्ती प्रवर्त्तिन्या समं साकेतं गता, पूर्वभ्रातुर्जाये उपशान्ते भर्तारौ च तयोर्न सुष्टु । अत्रान्तरे च तस्या उदितं निकृतिनिबन्धनं | द्वितीयं कर्म, पारणके Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy