________________
इच्छिसित्तिय भणिया, तीए हत्थो पसारिओ, निज्जंतीए उवट्ठियाओ खुज्जाओ, सालियरूवए देहि, ताओ अखुजाओ कयाओ, कन्नकुजं नयरं संवृत्तं, इयरीवि णीया आसमं, सगोमाहिसो परियणो दिन्नो, संवडिया, जोबणपत्ता जाहे जाया ताहे वीवाहधम्मो जाओ, अण्णया उर्दुमि जमदग्गिणा भणिया-अहं ते चरुगं साहेमि जेणं ते पुत्तो बंभणस्स पहाणो होहिति, तीए भणियंएवं कज्जउत्ति, मज्झ य भगिणी हत्थिणापुरे अनंतवीरियस्स भज्जा, तीसेऽवि साहेहि खत्तियचरुगंति, तेण साहिओ, सा चिंतेइ -अहं ताव अडविमिगी जाया, मा मम पुत्तोवि एवं नासउत्ति तीए खत्तियचरू जिमिओ, इयरीए इयरो पेसिओ, दोहवि पुत्ता जाया, तावसीए रामो, इयरीए कत्तवीरिओ, सो रामो तत्थ संवहुइ । अन्नया एगो विज्जाहरो तत्थ समोसढो, तत्थ एसो पडिलग्गो, तेण सो पडिचरिओ, तेण से परसुविज्जा दिण्णा, सरवणे साहिया, अण्णे भणति - जमदग्गिस्स परंपरागयत्ति परसुविज्जा सा रामो पाढिओत्ति । सा रेणुगा भगिणीघरं गयत्ति तेण रण्णा समं संपलग्गा, तेण
१ इच्छसीति च भणिता, तथा हस्तः प्रसारितः, नीयमानायामुपस्थिताः कुब्जाः, श्यालीनां रूपं देहि, ता अकुब्जाः कृताः, कम्यकुब्जं नगरं संवृत्तं, इतराऽपि नीता आश्रमं सगोमाहिषः परिजनो दत्तः, संवर्धिता, यौवनप्राप्ता यदा जाता, तदा वीवाहधर्मों जातः, अन्यदा ऋतौ यामदश्येन भणिता अहं तव चरं साधयामि येन तव पुत्रो ब्राह्मणानां प्रधानो भवतीति, तथा भणितम्-एवं क्रियतामिति, मम च भगिनी हस्तिनागपुरेऽनन्तवीर्यस्य भार्या, तस्या अपि साधय क्षत्रियचरु मिति, तेन साधितः, सा चिन्तयति अहं तावदवीमृगी जाता, मा मम पुत्रोऽपि एवं नीनेशत् इति तथा क्षत्रियचरुर्जिमितः, इतरस्यायपि इतरः प्रेषितः, द्वयोरपि पुत्रौ जातौ तापस्या रामः, इतरस्याः कार्त्तवीर्यः, स रामस्तत्र संवर्द्धते । अभ्यदा एको विद्याधरस्तत्र समवसृतः, तत्रैष प्रतिलग्नः, तेन स प्रतिचरितः, तेन तस्मै पर्शुविद्या दत्ता, शरवणे साधिता, अन्ये भणन्ति - यामदत्यस्य परम्परागतेति पर्शुविद्या तां रामः पाठित इति । सा रेणुका भगिनीगृहं गतेति तेन राज्ञा समं संप्रलना, तेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org