SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥३९२॥ ROSASSASSICS से पुत्तो जाओ, सपुत्ता जमदग्गिणा आणिया, रुढो, सा रामेण सपुत्तिया मारिया, सोय किर तत्थेव इसुसत्यं सिक्खिओ, नमस्कार तीसे भगिणीए सुयं, रण्णो कहियं, सो आगओ आसमं विणासित्ता गावीए घेत्तूणं पहाविओ, रामस्स कहियं, तेण पहा वि०१ |विऊण परसुणा मारिओ, कत्तवीरिओ य राया जाओ, तस्स देवी तारा । अन्नया से पिउमरणं कहियं, तेण आगएणं जमदग्गी मारिओ, रामस्स कहियं, तेणागएणं जलंतेणं परसुणा कत्तवीरिओ मारिओ, सयं चेव रजं पडिवन्नं । इओ य सा तारा देवी तेण संभमेण पलायंती तावसासमं गया, पडिओ से मुहेणं गब्भो, नाम कयं सुभूमो, रामस्स परसू जहि २ खत्तियं पेच्छइ तहिं तहिं जलइ, अन्नया तावसासमस्स पासेणं वीईवयइ, परसू पजलिओ, तावसा भणंति-अम्हेच्चिय खत्तिया, तेण रामेण सत्तवारा निक्खत्ता पुहवी कया, हणूणं थालं भरियं, एवं किर रामेणं कोहेणं खत्तिया कहिया ॥ एवंविधं क्रोधं नामयन्त इत्यादि पूर्ववत् । मानोऽपि नामादिश्चतुर्विध एव, कर्मद्रव्यमानस्तथैव नोकर्मद्रव्यमानस्तु स्तब्धद्रव्यलक्षणः, भावमानस्तु तद्विपाकः, स च चतुर्धा, यथाऽऽह-'तिणसलयाकठ्ठठियसलेत्थंभोवमो 8| तस्याः पुत्रो जातः, सपुत्रा जामदग्न्येनानीता, रुष्टः, सा रामेण सपुत्रा मारिता, स च किल तत्रैवेषुशास्त्रं शिक्षितः, तस्या भगिन्या श्रुतं, राज्ञे कथितं, स मागत आश्रमं विनाश्य गा गृहीत्वा प्रधावितः, रामाय कथितं, तेन प्रधाब्य पर्धामारितः, कार्तवीर्यश्च राजा जातः, तस्य देवी तारा । अन्यदा तस्य पितृमरणं ॥३९॥ कथितं, तेनागतेन जमदग्निर्मारितः, रामाय कथितं, तेनागतेन ज्वलन्त्या पर्वा कार्तवीयों मारितः, स्वयमेव राज्यं प्रतिपन्नम् । इतश्च सा तारादेवी तेन संभ्रमेण पलायमाना तापसाश्रमं गता, पतितश्च तस्याः स्व मुखेन गर्भः, नाम कृतं सुभूमः, रामस्य पशुंः यत्र २ क्षत्रियं पश्यति तत्र तत्र ज्वलति, अन्यदा तापसाश्रमस्य पार्श्वन व्यतिब्रजति, पशूज्वलिता, तापसा भणन्ति-वयमेव क्षत्रियाः, तेन रामेण सप्त वारा निःक्षत्रिया पृथ्वी कृता, हनुभिः स्थालं भृतं, एवं किल रामेण क्रोधेन क्षत्रिया हताः । २ तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy