SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥३९१॥ Jain Educatio सो तेहिं न खोभिओ, अन्ने भांति - * सावओ भत्तपञ्चक्खाइओ, ते सिद्धपुत्तरूवेणं गया, अइसए साहिंति, भणति यमा इमं करेहि जहा चिरं जीवियां, सो भणइ - बहुओ मे धम्मो होहीति, न सको खोभेउं । गया जमदग्गिस्स मूलं, सउणरुवाणि कयाणि, कुच्छे से घरओ कओ, सउणओ भणइ-भद्दे ! जामि हिमवंतं, सा न देइ मा ण एहिसित्ति, सो सवहे करेइ-गोघायकाइ जहा एमित्ति, सा भणइ-न एएहिं पत्तियामित्ति, जइ एयस्स रिसिस्स दुक्कियं पियसित्ति तो ते विसजेमि, सो रुट्ठो, तेण दोवि दोहिंवि हत्थेहिं गहियाणि, पुच्छियाणि भांति - महरिसि ! अणवञ्च्चोसित्ति, सो भणइ - सच्चयं, खोभिओ, एवं सो सावगो जाओ देवो । इमोऽवि ताओ आयावणार ओत्तिन्नो मिगकोडगं णयरं जाइ, तत्थ जियसन्नू राया, सो उठिओ-किं देमि ?, धूयं देहित्ति, तस्स धूयासयं, जा तुमं इच्छइ सा तुज्झत्ति, कन्नंतेउरं गओ, ताहिं दट्ठूण निच्छूढं, न लजिसित्ति भणिओ, ताओ खुज्जीकयाओ, तत्थेगा रेणुएणं रमइ तस्स धूया, तीए णेणं फलं पणामियं, ११ स ताभ्यां न क्षोभितः, अम्बे भणन्ति श्रावको भक्तप्रत्याख्यायकः, तौ सिद्धपुत्ररूपेण गतौ, अतिशयान् कथयतः, भणतश्च मा इमं कार्षीः यथा चिरं जीवितव्यं, स भणति- बहुर्मे धर्मो भविष्यति, न शक्यः (कः ) क्षोभयितुं । गतौ जमदझेर्मूलं, शकुनरूपे कृते, कूर्चे तस्य गृहं कृतं, शकुनको भणतिभद्रे ! यामि हिमवन्तं सा न ददाति मा न गा इति स शपथान् करोति -गोघातकादीन् यथैष्यामीति, सा भणति - नैतैः प्रत्येमि इति, यद्येतस्य ऋषेदुष्कृतं पिबसीति तदा त्वां विसृजामि, स रुष्टः, तेन द्वावपि द्वाभ्यामपि हस्ताभ्यां गृहीतौ, पृष्टौ भणतः महर्षे ! अनपत्योऽसीति, स भणति -सत्यं, क्षोभितः, एवं स श्रावको जातो देवः । अयमपि तस्या आतापनाया अवतीर्णो मृगकोष्ठकं नगरं याति तत्र जितशत्रू राजा, स उत्थितः - किं ददामि ?, दुहितरं देहीति, तस्य दुहितृशतं, या त्वामिच्छति सा तवेति, कन्यान्तःपुरं गतः, ताभिर्दृष्ट्वा निष्ठयूतं, न लज्जसीति भणितः, ताः कुब्जीकृताः, तत्रैका रेणौ रमते तस्य दुहिता, तस्यै अनेन फलं दत्तम्, * नेदं वाक्यं प्रत्यन्तरे onal For Personal & Private Use Only नमस्कार● वि० १ ॥ ३९१ ॥ www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy