SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ स च क्रोधादिभेदाच्चतुर्विधः, क्रोधोऽपि नामादिभेदाच्चतुर्विधः कषायप्ररूपणायां भावित एव, तथापि व्यतिरिक्तो द्रव्य| क्रोधः प्राकृतशब्दसामान्यापेक्षत्वात् चर्मकारकोत्थः रजकनीलिकोत्थश्च क्रोध इति गृह्यते, भावक्रोधस्तु क्रोधोदय एव, स च चतुर्भेदः, यथोक्तं भाष्यकृता - " जलरेणुभूमिपबयराईसरिसो चउबिहो कोहो” प्रभेदफलमुत्तरत्र वक्ष्यामः । तत्थे कोहे उदाहरणं - वसंतपुरे णयरे उच्छन्नवंसो एगो दारगो देसंतरं संकममाणो सत्थेण उज्झिओ तावसपल्लिं गओ, तस्स नामं अग्गिओत्ति, तावसेण संवडिओ, जम्मो नामं सो तावसो, जमस्स पुत्तोत्ति जमदग्गिओ जाओ, सो घोरं तवच्चरणं करेइ, विक्खाओ जाओ । इओ य दो देवा वेसाणरो सडो धन्नंतरी तावसभत्तो, ते दोवि परोप्परं पन्नवेंति, भणति यसाहुतावसे परिक्खामो, आह सहो-जो अम्हं सबअंतिगओ तुम्भ य सबप्पहाणो ते परिक्खामो । इओ य मिहिलाए णयरीए तरुणधम्मो पउमरहो राया, सो चंपं वच्च वसुपुज्जसामिस्स पामूलं पचयामित्ति, तेहिं सो परिक्खिज्जइ भत्तेणं पाणेण य, पंथे य विसमे सो सुकुमालओ दुक्खाविज्जइ, अणुलोमे य से उवसग्गे करिंति, सो धणियतरागं थिरो जाओ, १ जलरेणुभूमिपर्वतराजीसदृशश्रतुर्विधः क्रोधः । २ तत्र क्रोधे उदाहरणम् - वसन्तपुरे नगरे उत्सन्नवंश एको दारको देशान्तरं संक्रामन् सार्थेनोज्झितस्तापसपल्लीं गतः, तस्य नामाझिक इति, तापसेन संवर्धितः, यमो नाम स तापसः, यमस्य पुत्र इति जामदम्यो जातः, स घोरं तपश्चरणं करोति, विख्यातो जातः । इतश्च द्वौ देवौ वैश्वानरः श्राद्धो धन्वन्तरी (च) तापसभक्तः, तौ द्वावपि परस्परं प्रज्ञापयतः, भगतश्च साधुतापसौ परीक्षावहे, आह श्राद्धः योऽस्माकं सर्वान्तिको युष्माकं च सर्वप्रधानस्तौ परीक्षावहे । इतश्च मिथिलायां नगर्यो तरुणधर्मा पद्मरथो राजा, स चम्पां व्रजति वासुपूज्यस्वामिनः पादमूले प्रव्रजामीति, ताभ्यां स परीक्ष्यते भक्तेन पानेन च, पथि च विषमे स सुकुमारो दुःख्यते, अनुलोमांश्च तस्योपसर्गान् कुरुतः, स बाढं स्थिरो जातः, Jain Education International For Personal & Private Use Only inelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy