SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ पूरइ तस्स रजस्स अद्धं देमि, तस्स इमो अत्थो-गंगाए नाविओ नंदो, सहाए घरकोइलो। हंसो मयंगतीराए, सीहो अंजणपबए ॥१॥ वाणारसीए बडुओ, राया तत्थेव आगओं एवं गोवगावि पढंति, सो विहरंतो तत्थ समोसढो, आरामे ठिओ, आरामिओ पढइ, तेण पुच्छिओ साहइ, तेण भणियं-अहं पूरेमि 'एएसिंघायओ जो उसो इत्थेव समागओ' सो घेत्तुणं रण्णो अग्गओ पढइ, राया सुणंतओ मुच्छिओ, सो हम्मइ-सो भणइ हम्ममाणो कवं काउं अहं न याणामि । लोगस्स कलिकलंडो एसो समणेण मे दिनो॥१॥राया आसत्थो वारेइ, केणंति पुच्छति, साहइ-समणेणं,राया तत्थ मणुस्से विसज्जेइ, जइ अणुजाणह वंदओ एमि, आगओ सड्डो जाओ, साहूवि आलोइयपडिकतो सिद्धो॥ एवंविधं द्वेषं नामयन्त & इत्यादि रागवदायोज्यं, इह रागद्वेषौ क्रोधाद्यपेक्षया नयैः पर्यालोच्यते-नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभि व विचारः, तत्र सङ्घहस्याप्रीतिजातिसामान्यात् क्रोधमानौ द्वेषः, मायालोभौ तु प्रीतिजातिसामान्याद् रागः, व्यवहारस्य तु क्रोधमानमाया द्वेषः, मायाया अपि परोपघातार्थ प्रवृत्तिद्वारेणाप्रीतिजातावन्तर्भावात् , लोभस्तु रागः, ऋजुसू पूरयति तसै राज्यस्वाधं ददामि, तस्यैषोऽर्थः-ाङ्गायां नाविको नन्दः सभायां गृहकोकिलः । हंसो मृतगङ्गातीरे सिंहोऽञ्जनपर्वते ॥१॥ वाराणस्यां बटुको राजा तत्रैवागतः' एवं गोपा अपि पठन्ति, स बिहरन् तत्र समवसृतः, आरामे स्थितः, आरामिकः पठति, तेन पृष्टः कथयति, तेन भणितम्-अहं | पूरयामि, 'एतेषां धातको यस्तु सोऽत्रैव समागतः' स गृहीत्वा राज्ञोऽप्रतः पठति, राजा शृण्वन् मूर्छितः, स हन्यते, स भणति हन्धमानः काव्यं कर्तुमहं दिन जाने । लोकस्य कलिकारक एष श्रमणेन मह्यं दत्तः ॥१॥राजा आश्वस्तो वारयति, केनेति पृच्छति, कथयति-श्रमणेन, राजा तत्र मनुष्यान् विसृजति-यदि अनुजानीत वन्दितुमायामि, आगतः श्राद्धो जातः, साधुरप्यालोचितप्रतिक्रान्तः सिद्धः । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy