SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ १० आवश्यकहारिभद्रीया ॥३८९॥ तेण डड्डो मओ एगाए सभाए घरकोइलओ जाओ, साहूवि विहरतो तं गामं गओ, भत्तपाणं गहाय भोचुकामो सभं अइगओ, तेण दिठो, सो पेक्खंतओ चेव तस्स आसुरत्तो, भोत्तुमारद्धस्स कयवरं पाडेइ, अन्नं पासं गओ, तत्थवि, एवं | कहिंचि न लब्भइ, सो तं पलोएइ, को रे एस? नाविगनंदमंगुलो?, दड्डो, समुदं जओ गंगा पविसइ तत्थ वरिसे २ अण्णण्णेणं मग्गेणं वहइ, चिराणगं जं तं मयगंगा भण्णइ, तत्थ हंसो जाओ, सोऽवि माहमासे सत्थेण पहाईए जाइ, तेण दिट्ठो, पाणियस्स पक्खे भरिऊण सिंचइ, तत्थवि उद्दविओ पच्छा सीहो जाओ अंजणगपबए, सोऽवि सत्थेण तं 8/वीईवयइ, सीहो उडिओ, सत्थो भिन्नो, सो इमं न मुयइ, तत्थवि दड्डो, मओ य वाणारसीए बडुओ जाओ, तत्थवि || भिक्खं हिंडंतं अन्नेहिं डिभरूवेहि समं हणइ, छुभइ धूली, रुटेण दड्डो, तत्थेव राया जाओ, जाई संभरइ, सबाओ अईयजाईओ सरइ असुभाओ, जइ संपयं मारेइ तो बहुगाओ फीट्टो होमित्ति तस्स जाणणाणिमित्तं समस्सं समालंबेइ, जो एयं । | तेन दग्धो मृत एकस्यां समायां गृहकोकिलो जातः, साधुरपि विहरन् तं ग्रामं गतः, भक्तपानं गृहीत्वा भोक्तुकामः सभामतिगतः, तेन दृष्टः, सपश्यनेव | तस्मै क्रुद्धः, भोक्तुमारब्धे कचवरं पातयति, अन्य पार्श्व गतः, तत्रापि, एवं कुत्रापि न लभते, स तं प्रलोकयति-को रे एषः नाविको नन्दोऽमङ्गलः ?, दग्धः, (द समुद्रं यतो गङ्गा प्रविशति तत्र वर्षे वर्षेऽन्यान्येन मार्गेण वहति, चिरन्तनो यः स मृतगङ्गेति भण्यते, तत्र हंसो जातः, सोऽपि माघमासे सार्थेन प्रभाते (पथातीतो) याति, तेन दृष्टः, पानीयेन पक्षौ भृत्वा सिञ्चति, तत्राप्यपद्भावितः पश्चात् सिंहो जातोऽञ्जनकपर्वते, सोऽपि सार्थेन तंव्यतिव्रजति, सिंह उत्थितः, सार्थो भिन्नः, स एनं न मुञ्चति, तत्रापि दग्धो मृतश्च वाराणस्यां बटुको जातः, तत्रापि भिक्षां हिण्डमानमन्यैर्डिम्भरूपैः समं हन्ति, क्षिपति धूलिं, रुष्टेन दग्धः, तत्रैव राजा | जातः, जाति मरति, सर्वा अतीतजातीरशुभाः स्मरति, यदि सम्प्रति मार्यय तदा बहोः स्फिटितोऽभविष्यम् इति तस्य ज्ञाननिमित्तं समस्या समालम्बयति, य एनां ॥३८९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy