________________
आवश्यकहारिभद्रीया
नमस्कारवि०१
॥३८८॥
एवं च जाइ कालो, तेण किर जे समवया समणा ते तं भणंति-हसिऊण तरुणसमणा भणंति धन्नोऽसि अरहमित्त! तुम। जसि पिओ सुणियाणं वयंस ! गिरिमक्कडीणं च ॥१॥ अण्णया सो साहू वियरयं उत्तरइ, तत्थ य पायविक्खंभं पाणियं, तेण पादो पसारिओ गइभेएण, तत्थ य ताए छिदं लहिऊण ऊरुओ छिन्नो, मिच्छामि दुक्कडंति-पडिओमाहं आउक्काए पडिओ होजत्ति, सम्मदिठियाए सा धाडिया, तहेव सप्पएसो लाइओ रूढो य देवयप्पहावेणं, अन्ने भणंति-सो भिक्खस्स गओ अन्नगामे, तत्थ ताए वाणमंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं पंथे तलाए ण्हाइ, अन्नेहिं दिठो, सिहं गुरूणं, आवस्सए आलोएइ, गुरूहि भणियं-संबं आलोएहि अजो!, सो उवउत्तो मुहणंतगमाइ, भणइ-न संभरामि खमासमणा!, तेहिं पडिभिण्णो भणइ-नत्थित्ति, आयरिया अणुवछियस्स न दिति पायच्छित्तं, सो चिंतेइ-किं कह वत्ति ? सा उवसंता साहइ-एयं मए कयं, सा साविया जाया, सर्व परिकहेइ । एस तिविहो अप्पसत्थो, तस्स अप्पसत्थस्स इमा
॥३८॥
एवं च याति कालः तेन (सह) किल ये समवयसः श्रमणास्ते तं भणन्ति-हसित्वा तरुणश्रमणा भणन्ति धन्योऽसि अर्हन्मिन्न! स्वम् । यदसि | प्रियः शुन्या वयस्य ! गिरिमर्कव्याश्च ॥ १॥ अन्यदा स साधुर्वितरकमुत्तरति, तत्र च पादविष्कम्भं पानीयं, तेन पादः प्रसारितो गतिभेदेन, तत्र च तया छिदं लब्ध्वोरु छिवं, मिथ्या मे दुष्कृतमिति पतितो माऽहमकाये पतितो भूवमिति, सम्यग्दस्या सा धाटिता, तथैव सप्रदेशो लगितो रूढच देवताप्रभाषण अन्ये भणन्ति-स भिक्षायै गतोऽन्यनामे, तत्र तया व्यन्तम् तस्य रूपं छादयित्वा तस्य रूपेण पथि तडाके वाति, अन्यैदृष्टः, शिष्टं गुरुभ्यः, आवश्यके आलोचयति, गुरुभिर्भणितं-सर्वमालोचय मार्य!, स उपयुक्तो मुखानन्तकादि (केषु) भणति-न संस्मरामि क्षमाश्रमणाः 1, तैः प्रतिभिन्नो भणति-नास्तीति, आचार्या अनुपस्थिताय न ददते प्रायश्चित्तं, स चिन्तयति-किं कथं वेति, सोपशान्ता कथयति-एतन्मया कृतं, सा श्राविका जाता, सर्व परिकथयति । एष त्रिविधः अप्रशस्तः, तस्याप्रशस्तस्यैषा * संमं प्रजाव पडिकमणं देवसियं ताव आभोएति प्र.
Jain Education International
For Personal & Private Use Only
SXMainelibrary.org