SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रावादुकशतानामात्मीयात्मीयदर्शनानुरागो दृष्टिरागः, यथोक्तम्-"असियसयं किरियाणं अकिरियवाईणमाहु चुलसीई। | अन्नाणिय सत्तही वेणइयाणं च बत्तीसा ॥१॥ जिणवयणवाहिरमई मूढा णियदसणाणुराएण। सवण्णुकहियमेते मोक्खपहन उ पवजंति ॥२॥" विषयरागस्तु शब्दादिविषयगोचरः, स्नेहरागस्तु विषयादिनिमित्तविकलोऽविनीतेष्वप्यपत्यादिषु यो भवति, तत्रेह रागे उदाहरणम्-खिंतिपतिट्ठियं णयरं, तत्थ दो भाउगा-अरहन्नओ अरहमित्तो य, महंतस्स भारिया खुड्डलए रत्ता, सो नेच्छइ, बहुसोउवसग्गेइ,भणिया य अणेण-किं न पेच्छसि भाउगंति ?, भत्तारोमारिओ, सापच्छा भणइ-16 इयाणि पि न इच्छसि ?, सो तेण निवेएण पबइओ, साहू जाओ, सावि अहवसट्टा मया सुणिया जाया, साहुणो य तं गाम गया, सुणियाए दिहो, लग्गा मैग्ग मग्गिं, उवसग्गोत्ति नहो रत्तीए । तत्थवि मया मक्कडी जाया अडवीए, तेऽवि कम्मधम्मसंजोगेण तीसे अडवीए मज्झेणं वच्चंति, तीए दिहो, लग्गा कंठे, तत्थवि किलेसेण पलाओ, तत्थवि मया जक्खिणी जाया, ओहिणा पेच्छइ, छिद्दाणि मग्गइ, सोऽवि अप्पमत्तो, सा छिदं न लहइ, सायसवादरेणं तस्स छिदं मग्गेइ, अशीतं शतं क्रियावादिनामक्रियावादिनामाहुश्चतुरशीतिम् । अज्ञानिकानां सप्तषष्टिं वैनयिकानां च द्वात्रिंशतं ॥१॥ जिनवचनबाह्यमतयो मूढा निजदर्शनानुरागेण । सर्वज्ञकथितमेते मोक्षपथं नैव प्रपद्यन्ते ॥२॥२ क्षितिप्रतिष्ठितं नगरं, तत्र द्वौ भ्रातरौ-अरहन्नकोऽर्हन्मित्रश्च, महतो भार्या क्षुल्लके रक्ता, स नेच्छति, बहुश उपसर्गयति, भणिता चानेन-किं न पश्यसि भ्रातरमिति?, भत्ता मारितः, सा पश्चाद्भणति-इदानीमपि नेच्छसि ?, स तेन निदेन प्रबजितः, साधुर्जातः, साऽपि आर्त्तवार्ता मृता शुनी जाता, साधवश्च तं ग्रामं गताः, शुन्या दृष्टः, लग्ना पृष्ठतः पृष्ठतः, उपसर्ग इति नष्टो रात्रौ । तत्रापि मृता मर्कटी जाता अटव्या, तेऽपि कर्मधर्मसंयोगेन तस्या अटव्या मध्येन ब्रजन्ति, तया दृष्टः, लग्ना कण्ठे, तत्रापि केशेन पलायितः तत्रापि मृता यक्षिणी जाताऽवधिना प्रेक्षते, छिद्राणि मार्गयति, सोऽप्यप्रमत्तः, सा छिद्रं न लभते, सा च सर्वादरेण तस्य छिद्रं मार्गयति, * तदैवाऽऽगत्य साश्लेषं मुहुर्भतरिवाकरोत्. dain Educati o nal For Personal & Private Use Only www.janelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy