________________
गाथाद्वयं निगदसिद्धं, नवरं मदशब्देन द्वेषोऽभिधीयते इति ॥ संसाराअडवीए मिच्छत्तऽन्नाणमोहिअपहाए। जेहिं कय देसिअत्तं ते अरिहंते पणिवयामि ॥९०९॥
व्याख्या संसाराटन्यां, किंविशिष्टायां ?-'मिथ्यात्वाज्ञानमोहितपथायां' तत्र मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यामिति विग्रहः, तस्यां, यैः कृतं देशिकत्वं तानहतः 'प्रणौमि' अभ्यर्थयामीति गाथार्थः ॥९०९॥ दृष्ट्वा ज्ञात्वा च सम्यक् पन्थानमासेव्य च कृतं नान्यथा, तथा चाऽऽहसम्मइंसणदिवो नाणेण य सुङ तेहिं उवलद्धो । चरणकरणेण पहओ निव्वाणपहो जिणिंदेहिं ॥ ९१० ॥ | व्याख्या 'समग्दर्शनेन' अविपरीतदर्शनेन दृष्टः, ज्ञानेन च 'सुष्टु' यथाऽवस्थितः तैरहद्भिातः, चरणं च करणं चेत्येकवद्भावस्तेन 'प्रहतः आसेवितः 'निर्वाणपथः' मोक्षमार्गो जिनेन्द्रैः । तत्र व्रतादि चरणं, पिण्डविशुद्ध्यादि च करणं, यथोक्तम्-'वय समणधम्म संजम वेयविच्चं च बभंगुत्तीओ। गौणादितियं तवे को निग्गहाई चरणमेयं ॥ १॥ पिंडवि
६२५ 3 सोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु ॥२॥” इति गाथार्थः ॥ ९१०॥न केवलं प्रहत एव, किन्तु ते खल्वनेन पथा निवृतिपुरमेव प्राप्ता इति, आह चसिद्धिवसहिमुवगया निव्वाणसुहं च ते अणुप्पत्ता । सासयमव्वाबाहं पत्ता अयरामरं ठाणं ॥ ९११ ॥ व्याख्या-'सिद्धिवसति' मोक्षालयम् 'उपगताः' सामीप्येन-कर्मविगमलक्षणेन प्राप्ता इति, अनेनैकेन्द्रियव्यवच्छेद
* अभ्यर्चयामि प्र.
५.
१२
१२,
Jain Education international
For Personal & Private Use Only
M
ainelibrary.org