________________
आवश्यकहारिभद्रीया
नमस्कार वि०१
॥३८५॥
यावि पार्वति । एवं दवाडवीदेसिगणायं, इयाणि भावाडवीदेसिगणाए जोइजइ-सत्थवाहत्थाणीया अरहंता, उग्घोसणाथा-* णीया धम्मकहा तडिगाइथाणीया जीवा, अडवीत्थाणीओ संसारो, उज्जुगो साहुमग्गो, वंको य सावगमग्गो, पप्पपुर त्थाणीओ मोक्खो, वग्घसिंघतुल्ला रागद्दोसा, मणोहररुक्खच्छायाथाणीया इत्थिगाइसंसत्तवसहीओ, परिसडियाइत्था णीआओ अणवज्जवसहीओ,मग्गतडत्थहक्कारणपुरिसथाणगा पासत्थाई अकल्लाणमित्ता, सत्थिगाथाणीया साहू, दवग्गाइथाणिया कोहादओ कसाया, फलथाणीया विसया, पिसायथाणीया बावीसं परीसहा भत्तपाणाणि एसणिज्जाणि, अपयाणगथाणीओ निचुज्जमो, जामदुगे सज्झाओ, पुरपत्ताणं च णं मोक्खसुहंति । एत्थय तं पुरं गंतुकामो जणो उवएसदाणा इणा उवगारी सत्यवाहोत्ति नमसति, एवं मोक्खत्थीहिवि भगवं पणमियबो ॥ तथा चाहजह तमिह सत्थवाहं नमइ जणो तं पुरं तु गंतुमणो । परमुवगारित्तणओ निविग्घत्थं च भत्तीए॥९०७ ॥ अरिहो उ नमुक्कारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणपि जिणो तहेव जम्हा अओ रिहा ॥१०॥
१चापि प्राप्नुवन्ति । एवं द्रव्याटवीदेशिकज्ञातम्, इदानीं भावाटवीदेशिकज्ञाते योज्यते-सार्थवाहस्थानीया अर्हन्तः, उद्धोषणास्थानीया धर्मकथा' तटिकादिस्थानीया जीवाः, अटवीस्थानीयः संसारः, ऋजुः साधुमार्गः, वक्रश्च श्रावकमार्गः, प्राप्यपुरस्थानीयो मोक्षः ध्याघ्रसिंहतुल्यौ रागद्वेषौ, मनो हरवृक्षच्छायास्थानीयाः सयादिसंसक्तवसतयः, परिशटितादिस्थानीया अनद्यवसतयः, मार्गतटस्थाहायकपुरुषस्थानीयाः पार्श्वस्थादयोऽकल्याणमित्राणि, सार्थिकस्थानीयाः साधवः, दवाझ्यादिस्थानीयाः क्रोधादयः कषायाः, फलस्थानीया विषयाः, पिशाचस्थानीया कविंशतिः परीषहाः, भक्तपानान्येषणीयानि, | अप्रयाणस्थानीयो नित्योद्यमः, यामद्विके स्वाध्यायः, पुरप्राप्तानां च मोक्षसुखमिति । अत्र च तत्पुरं गन्तुकाभी जन उपदेशदानादिनोपकारी सार्थवाह इति नमस्यति, एवं मोक्षार्थिभिरपि भगवान् प्रणन्तव्यः ।
॥३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org