________________
AUSGEHEGRA
भवइ पंथाओ य भजिजइ, फलाणि य एत्थ दिवाणि पंचप्पयाराणि णेत्ताइसुहंकराणि किंपागाणं न पेक्खियवाणि ण भोत्तवाणि, बावीसं च णं एत्थ घोरा महाकराला पिसाया खणं खणमभिवंति तेऽवि णं ण गणेयवा, भत्तपाणं च तत्थ विभागओ विरसं दुल्लभं चत्ति, अप्पयाणयं च ण कायवं, अणवरयं च गंतवं, रत्तीए वि दोण्णि जामा सुवियवं, सेसदुगेय गंतवमेव, एवं च गच्छंतेहिं देवाणुप्पिया! खिप्पमेव अडवी लंघिजइ, लंघित्ता य तमेगंतदोगच्चवज्जियं पसत्थं सिवपुरं
पाविजइ, तत्थ य पुणो ण होति केइ किलेसत्ति । तओ तत्थ केइ तेण समं पयट्टा जे उजुगेण पधाविया, अण्णे पुण 8 इयरेण, तओ सो पसत्थे दिवसे उच्चलिओ, पुरओ वच्चंतो मग्गं आहणइ, सिलाइसु य पंथस्स दोसगुणपिसुणगाणि
अक्खराणि लिहइ, एत्तियं गयमेत्तियं सेसंति विभासा, एवं जे तस्स निदेसे वट्टिया ते तेण समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियाणुसारेण संमं गच्छति तेऽवि पावंति, जे न वट्टियान वा वटुंति छायादिषु पडिसेविणो ते न पत्ता न
भवति पन्थानश्च भज्यन्ते, फलानि चात्र दिव्यानि पञ्चप्रकाराणि नेत्रादिसुखकराणि किम्पाकानां न प्रेक्षयितव्यानि न भोक्तव्यानि, द्वाविंशतिश्चात्र घोरा महाकरालाः पिशाचाः क्षणं क्षणमभिगवन्ति तेऽपि न गणयितव्याः, भक्तपानं च तत्र विभागतो विरसं दुर्लभं चेति, अप्रयाणं च न कर्त्तव्यम्, अनवरतं च गन्तव्यं, रात्रावपि द्वौ यामौ स्वप्तव्यं शेषद्विके च गन्तव्यमेव, एवं गच्छद्भिरेव देवानुप्रियाः! क्षिप्रमेवाटवी लक्ष्यते, लकुयित्वा च तदेकान्तदौर्गत्यवर्जितं प्रशस्तं शिवपुरं प्राप्यते, तत्र च पुनर्न भवन्ति केचिल्केशा इति । ततस्तत्र केचित्तेन समं प्रवृत्ता ये ऋजुना प्रधाविताः, अन्ये पुनरितरेण, ततः स प्रशस्ते दिवसे उच्चलितः, पुरतो व्रजन् मार्ग आहन्ति (समीकरोति), शिलादिसुचपथो गुणदोषपिशुनान्यक्षराणि लिखति, एतावद्दतमेतावच्छेषमिति विभाषा, एवं ये तस्य निर्देशे वृत्तास्ते तेन सममचिरेण तत्पुरं प्राप्ताः, येऽपि लिखितानुसारेण सम्यग्गच्छन्ति तेऽपि प्राप्नुवन्ति, ये न वृत्ता न वा वर्तन्ते छायादिषु प्रतिसेविनस्ते न प्राप्ता न
ARARAASLASELOR
Jain Education International
For Personal & Private Use Only
Mainelibrary.org