SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥ ३८४॥ पुण उज्जुगो तेण लहुं गम्मइ, किच्छेण य, कहं ?, सो अईव विसमो सण्हो य, तत्थ ओतारे चैव दुवे महाघोरा वग्धसिंहा परिवसंति, ते तओ पाए च्चैव लग्गंति, अमुयंताण य पहं न पहवंति, अवसाणं च जाव अणुवति, रुक्खा य एत्थ एगे मणोहरा, तेसिं पुण छायासु न वीसमियां, मारणप्पिया खु सा छाया, परिसडियपंडुपत्ताणं पुण अहो मुहुत्तगं वीसमियवं, मणोहररूवधारिणो महुरवयणेणं एत्थ मग्गंतरट्ठिया बहवे पुरिसा हक्कारेंति, तेसिं वयणं न सोयवं, सत्थिगा खर्णपि ण मोत्तबा, एगागिणो नियमा भयं, दुरंतो य घोरो दवग्गी अप्पमत्तेहिं उल्लवेयबो, अणोल्हविज्जंतो य नियमेण डहर, पुणो य दुग्गुञ्च पचओ उवउत्तेहिं चेव लंघेयचो, अलंघणे नियमा मरिजंति, पुणो महती अइगुविलगबरा वंसकुडंगी सिग्धं लंघियवा, तंमि ठियाणं बहू दोसा, तओ य लहुगो खड्डो, तस्स समीवे मणोरहो णाम वंभणो णिचं सण्णिहिओ अच्छ, सो भणइ-मणागं पूरेहि एयंति, तस्स न सोयवं, सो ण पूरेयवो, सो खु पूरिज्जमाणो महल्लतरो १ पुनः ऋजुस्तेन लघु गम्यते, कृच्छ्रेण च, कथं ?, सोऽतीव विषमः श्लक्ष्णश्च तत्रावतार एव द्वौ महाघोरी व्याघ्रसिंही परिवसतः, तौ ततः पादयोरेव लगतः, अमुञ्चतोश्च पन्थानं न प्रभवन्ति, अवसानं च यावदनुवर्त्तेते, वृक्षाश्चात्रैके मनोहराः, तेषां पुनभ्छायासु न विश्रमितव्यं, मारणप्रियैव सा छाया, परिशटितपाण्डुपत्राणामधो मुहूर्त्त विश्रमितव्यं, मनोहररूपधारिणश्च बहवो मधुरवचनेनात्र मार्गान्तरस्थिताः पुरुषा आकारयन्ति, तेषां वचनं न श्रोतव्यं, सार्थिकाः क्षणमपि न मोक्तव्याः, एकाकिनो नियमाद्भयं दुरन्तो घोरश्च दवाग्भिरप्रमत्तैर्विध्यापयितव्यः, अविध्यापितश्च नियमेन दहति पृमश्च दुर्गोच्चपर्वत उपयुक्तैरेव लङ्घयितव्यः, अनुल्लङ्घने च नियमात् नियते, पुनर्महती अतिगुपिलगहरा वंशकुडङ्गी शीघ्रं लङ्घयितव्या, तस्यां स्थितानां बहवो दोषाः, ततश्च लघुर्गर्त्तः, तस्य समीपे मनोरथो नाम ब्राह्मणो नित्यं सन्निहितस्तिष्ठति, स भणति -मनाकू पूरयैनमिति, तस्य न श्रोतव्यं स न पूरयितव्यः स हि पूर्यमाणो महत्तरो Jain Education International For Personal & Private Use Only नमस्कार० वि० १ ॥ ३८४॥ jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy