SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ -RUSSISKE व्याख्या-अटव्यां देशकत्वं कृतमर्हद्भिः, तथैव निर्यामकाः समुद्रे, भगवन्त एव षट्कायरक्षणार्थ यतः प्रयत्नं चक्रुः महागोपास्तेनोच्यन्त इति गाथासमासार्थः ॥९०४ ॥ अवयवार्थं तु प्रतिद्वारं वक्ष्यति, तत्र द्वारावयवार्थोऽभिधीयते अडविं सपञ्चवायं वोलित्ता देसिओवएसेणं । पावंति जहिहपुरं भवाडविपी तहा जीवा ॥९०५॥ पावंति निव्वुइपुरं जिणोवइटेण चेव मग्गेणं । अडवीइ देसिअत्तं एवं नेअंजिणिंदाणं ॥९०६॥ व्याख्या-'अटवीं प्रतीतां 'सप्रत्यपायाम्' इति व्याघ्रादिप्रत्यपायबहुलां 'वोलेत्त' त्ति उल्लङ्घय 'देशिकोपदेशेन' निपुः | णमार्गज्ञोपदेशेन प्राप्नुवन्ति 'यथा 'इष्टपुरम्' इष्टपत्तनं, भवाटवीमप्युल्लङ्घयेति वर्तते, तथा जीवाः किं प्राप्नुवन्ति ?-'निवतिपुरं' सिद्धि पुरं जिनोपदिष्टेनैव मार्गेण, नान्योपदिष्टेन, ततश्चाटव्यां देशिकत्वमेवं 'ज्ञेयं' ज्ञातव्यं, केषां ?-जिनेन्द्राणामिति गाथादयसमासार्थः ॥ ९५-९६ ॥ व्यासार्थस्तु कथानकादवसेयः, तच्चेदम्-एत्थं अडवी दुविहा-दवाडवी भावाडवी य, ४ तत्थ दवाडवीए ताव उदाहरणं-वसंतपुरं णयरं, धणो सत्थवाहो, सो पुरंतरं गंतुकामो घोसणं कारेइ जहा णंदिफलणाए,8 तओ तत्थ बहवे तडिगकप्पडिगादयो संपिंडिया, सो तेर्सि मिलियाणं पंथगुणे कहेइ-एगो पंथो उजुओ एगो को, जो सो वंको तेण मणागं सुहंसुहेण गम्मइ, बहुणा य कालेण इच्छियपुरं पाविजइ, अवसाणे सोवि उजुगं चेव ओयरइ, जो अत्राटवी द्विविधा-द्रव्याटवी भावाटवी च, तत्र द्रव्याटव्यां तावदुदाहरणम्-वसन्तपुरं नगर, धनः सार्थवाहः, स पुरान्तरं गन्तुकामो घोषणां कारयति-यथा नन्दीफलज्ञाते, ततस्तन्त्र बहवस्तटिककार्पटिकादयः संपिण्डिताः, स तेभ्यो मिलितेभ्यः पथिगुणान् कथयति-एकः पन्थाः ऋजुरेको वक्रः, यः स वक्रस्तेन मनाकू सुखसुखेन गम्यते, बहुना च कालेन ईप्सितपुरं प्राप्यते, अवसाने सोऽपि ऋजुमेवावतरति, यः Jain Education International For Personal & Private Use Only www.ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy