________________
P
नमस्कार वि०१
आवश्यक- यत आह-तहेव नाणाजीवाण सबद्धा भाणियवा' काका नीयते॥द्वारम् ॥ अंतर पडुच्च एगं जहन्नमन्तोमुहत्तं तु कण्ठ्यं, हारिभ- नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एकं प्रतीत्यैवमिति गाथार्थः ॥ ८९९ ॥
द्रीया उक्कोसेणं चेयं अद्धापरिअडओ उ देसूणो।णाणाजीवेणत्थि उ (द्वारं३) भावे य भवे खओवसमे (द्वारं८)॥९००॥ ॥३८२॥
व्याख्या-उक्कोसेणं चेयं, तमेव दर्शयति-'अद्धापरियट्टओ उ देसूणो णाणाजीवे णत्थि उ' नानाजीवान् प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य ॥द्वारं॥ 'भावे य भवे खओवसमें त्ति, प्राचुर्यमङ्गीकृत्यैतदुक्तम् , अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकादीनाम् , औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः ॥ ८९० ॥ द्वारं ॥ भागद्वारं व्याचिख्यासुराहजीवाणऽणंतभागो पडिवण्णो सेसगा अणंतगुणा (द्वारं)। वत्थु तरिहंताइ पञ्च भवेतेसिमो हेऊ ॥९०१॥ व्याख्या-जीवाणणन्तभागो पडिवण्णे सेसगा अपडिवनगा अणंतगुणत्ति ॥ द्वारम् ॥ अल्पबहुत्वद्वारं यथा पीठिकायां मतिज्ञानाधिकार इति । साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्धेन वस्तुद्वारनिरूपणायेदमाह-'वस्तु
इति वस्तु द्रव्यं दलिकं योग्यमहमित्यनान्तरं, वस्तु नमस्काराहाँ अहंदादयः पञ्चैव भवन्ति, तेषां वस्तुत्वेन नमस्काराहै त्वेऽयं हेतुः-वक्ष्यमाणलक्षण इति गाथार्थः ॥९०१॥ अधुना चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपादयन्नाहआरोवणा य भयंणा पुच्छा तह दार्यणा य निजवणा । नमुकारऽनमुक्कारे नोआइजुएं व नवहा वा ॥९०२॥ व्याख्या-आरोपणा च भजना पृच्छा तथा 'दायना' दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार !
RESSRECHOSLOSOS LOSLASTUS
SARORS
॥३८२॥
Jain Education international
For Personal & Private Use Only
albjainelibrary.org