SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ जीवानां कतिथे भागे वर्तन्त इति, 'भावे' त्ति कस्मिन् भावे ? 'अप्पाबहुं चेव' त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपनप्रतिपद्यमानकापेक्षयेति समासार्थः ॥ ८९५ ॥ व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्यद्वाराभिधित्सयाऽऽहसंतपयं पडिवन्ने पडिवज्जते अ मग्गणंगइसु १। इंदिअ २ काए ३ वेए ४ जोए अ५ कसाय ६ लेसासु ७॥८९६॥ सम्मत्त ८ नाण ९ देसण १० संजय ११ उवओगओअ १२ आहारे १३॥ भासग १४ परित्त १५ पजत्त १६ सुहुमे १७ सन्नी अ १८ भव १९ चरमे २०॥ ८९७॥ व्याख्या-इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान्न विवियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाहपलिआसंखिजइमे पडिवन्नो हुन्ज (दा०२) खित्तलोगस्स।सत्तमु चउदसभागेसु हुज्ज (दा०३) फुसणावि एमेव | व्याख्या-'पलियासंखेजइमे पडिवन्नो होज' त्ति इयं भावना-सूक्ष्मक्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति॥द्वारम् ॥'खित्तलोगस्स सत्तसु चोद्दसभागेसु होज' ति गतार्थ, नवरमधोलोके पञ्चस्विति ॥द्वारम्॥'फसणावि एमेव' त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः॥८९८ द्वारं ॥ कालद्वारावयवार्थव्याचिख्यासयाऽऽहएगं पडुच्च हिट्ठा तहेव नाणाजिआण सव्वद्धा (द्वारं ५)। अंतर पडुच्च एगं जहन्नमतोमुहुत्तं तु ॥८९९ ॥ व्याख्या-एक जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy