________________
द्रीया
आवश्यक
नमस्कार द्रव्यविवक्षायामेवं न गुणविवक्षायामिति, शब्दादयस्तूपयुक्ते ज्ञानरूपे जीव एवेच्छन्ति नान्यत्र, न वा शब्दक्रियारूपमिति हारिभ
वि०१ गाथार्थः॥ ८९३ ॥ कस्मिन्निति द्वारमुक्त, साम्प्रतं कियच्चिरमसौ भवतीति निरूप्यते, तत्रेयं गाथा
उवओग पडुच्चंतोमुहुत्त लद्धीइ होइ उ जहन्नो । उक्कोसटिइ छावट्टि सागरा (दा०५)ऽरिहाइ पंचविहो॥८९४॥ ॥३८१॥
5 व्याख्या-उपयोगं प्रतीत्य अन्तर्मुहूर्त स्थितिरिति सम्बध्यते जघन्यतः उत्कृष्टतश्च, 'लद्धीए होइ उ जहन्नो' लब्धेश्च ।
क्षयोपशमस्य च भवति तु जघन्या स्थितिरन्तर्मुहूर्त एव, उत्कृष्टस्थितिर्लब्धेः षट्षष्टिसागरोपमाणि, सम्यक्त्वकाल इत्यर्थः, एकं जीवं प्रतीत्यैषा, नानाजीवान् पुनरधिकृत्योपयोगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लब्धितश्च सर्वकालमितिद्वारम्॥ कतिविधो वा ? इत्यस्य प्रश्नस्य निर्वचनार्थो गाथावयवः-'अरिहाइ पंचविहो त्ति अर्हत्सिद्धाचार्योपाध्यायसाधुपदादिसनिपातात् पञ्चविधार्थसम्बन्धात् अहंदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमःपदस्याभिसम्बन्धमाहेति गाथार्थः ॥ ८९४ ॥ द्वारम् ॥ गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथासंतपयपरूवणया १ दव्वपमाणंच २ खित्त ३ फुसणा य४।कालो अ५अंतरं ६ भाग७ भाव ८ अप्पाबहुंचेवर व्याख्या-सत् इति सद्भूतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्य
॥३८१॥ ||शेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यं, कियन्ति नमस्कारवन्ति जीवद्रव्याणि ?, तथा द क्षेत्रम्' इति कियति क्षेत्रे नमस्कारः?, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेष-18
dain Educati
o
nal
For Personal & Private Use Only
mi.jainelibrary.org