________________
आवश्यक
हारिभद्रीया
॥ ३८० ॥
अष्टौ भङ्गा भवन्ति, तद्यथा - जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्य चाजीवस्य च ५ जीवस्य चाजीवानां च ६ जीवानामजीवस्य च ७ जीवानामजीवानां च ८, अत्रोदाहरणानि - "जीवस्स सो जिणस्स व अज्जीवस्स उ जिदिपडिमाए | जीवाण जतीणं पिव अज्जीवाणं तु पडिमाणं ॥ १ ॥ जीवस्साजीवस्स य जइणो बिंबस्स चेगओ समयं । जीवस्साजीवाण य जइणो परिमाण चेत्थं ॥ २ ॥ जीवाणमजीवस्स य जईण बिंबस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेत्थं ॥ ३ ॥” सङ्ग्रहमतं तु नमःसामान्यमात्रं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्त शुद्धतरः पूज्यजीव पूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भङ्ग प्रतिपद्यते, ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनर्थान्तरत्वात् कर्तृस्वामिक एव, शब्दादिमतमपीदमेव, केवलमुपयुक्तकर्तृस्वामिकोऽसौ तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तेः, शब्दक्रियाव्यभिचारात्, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः ॥ ८९२ ॥ कस्येति गतं, केन ? इत्यधुना निरूप्यते - केन साधनेन साध्यते नमस्कारः ?, तत्रेयं गाथा
नाणावर णिज्जस्स य दंसणमोहस्स तह खओवसमे । (दा०३) जीवमजीवे अट्ठसु भंगेसु उ होइ सव्वत्थ ॥८९३ ॥
१ जीवस्य स जिनस्यैव अजीवस्य तु जिनेन्द्रप्रतिमायाः । जीवानां यतीनामपि अजीवानां तु प्रतिमानाम् ॥ १ ॥ जीवस्याजीवस्य च यतेर्बिम्बस्य चैकतः समकम् । जीवस्याजीवानां च यतेः प्रतिमानां चैकत्र ॥ २ ॥ जीवानामजीवस्य च यतीनां बिम्बस्य चैकतः समकम् । जीवानामजीवानां च यतीनां प्रतिमानां चैकत्र ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
नमस्कार ०
वि० १
॥३८० ॥
www.jainelibrary.org