________________
आवश्यक- निहाइ दव्व भावोवउत्तु जंकुन संमदिही उ।(मूलदार २) नेवाइअं पयं (मू०३) व्वभावसंकोअणपयत्यो ८९० - नारकमर० हारिभ- व्याख्या-निवादिद्रव्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थों वा यो मन्त्रदेवता- वि०१ द्रीया द्याराधनादाविति, एत्थ दवनमोकारे उदाहरणं-वसंतपुरे णयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमग
पासणं, अणुकंपाए नइसरिसा रायाणोत्ति भणइ देवी, रण्णा आणाविओ, कयालंकारो दिण्णवत्थो तेहिं उवणीओ, सोय ॥३७८॥
कच्छए गहिएल्लओ, भासुरं ओलग्गाविजइ, कालंतरेण रायाणए से रजं दिण्णं, पेच्छइ दंडभडभोइए देवयाययणपूयाओ
करेमाणे, सो चिंतेइ - अहं कस्स करेमि?, रण्णो आययणं करेमि, तेण देउलं कयं, तत्थ रण्णो देवीए य पडिमा कया, पडि* मापवेसे आणीयाणि पुच्छंति, साहइ, तुट्ठो राया सक्कारेइ, सो तिसंझं अच्चेइ, पडियरणं, तुठेण राइणा से सबठ्ठाणगाणि
दिण्णाणि, अन्नया राया दंडयत्ताए गओ तं सर्वतेउरहाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ निरोहं असहमाणिओ तं चेव उवचरंति, सो नेच्छइ, ताहे ताओ भत्तगं नेच्छंति, पच्छा सणियं पविट्ठो, विट्टालिओ य, राया आगओ, सिहे विणासिओ।
अन्न द्रव्यनमस्कारे उदाहरणम्-वसन्तपुरे नगरे जितशत्रू राजा, धारणीसहितोऽवलोकनं करोति, दमकदर्शनम् , अनुकम्पया नदीसदृशा राजान इति भणति देवी, राज्ञाऽऽनीतः, कृतालङ्कारो दत्तवस्त्रस्तैः उपनीतः, स च कच्छा गृहीतः, भास्वरमवलग्यते, कालान्तरेण राज्ञा तस्मै राज्यं दत्तं, दण्डभटभोजिकान् |
॥३७८॥ देवतायतनपूजाः कुर्वतः प्रेक्षते, स चिन्तयति-अहं कस्य करोमि?, राज्ञ आयतनं करोमि, तेन देवकुलं कृतं, तत्र राज्ञो देव्याश्च प्रतिमा कृता, प्रतिमाप्रवेशे | आनीते पृच्छतः, कथयति, तुष्टो राजा सत्कारयति, स त्रिसन्ध्यमर्चयति, प्रतिचरणं, तुष्टेन राज्ञा तसै सर्वस्थानानि दत्तानि, अन्यदा राजा दण्डयात्रायै गतः तं सर्वेष्वन्तःपुरस्थानेषु स्थापयित्वा, तत्र चान्तःपुर्यः निरोधमसहमानास्तमेवोपचरन्ति, स नेच्छति, तदा ता भक्तं नेच्छन्ति, पश्चात् शनैः प्रविष्टः, विनष्टश्न, राजा आगतः, शिष्टे विनाशितः । * नेदं प्र.
SERECORRECE
*
*
Jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org