________________
रायथाणीओ तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा ण छक्काया किंतु संकादओ पदा, मा सेणियादीणवि दवनमोक्कारो भविस्सइ, दमगत्थाणिया साहू, कच्छूलत्थाणीयं मिच्छत्तं, भासुरत्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एस दबनमोकारो ।'भावोवउत्तु जं कुज सम्मद्दिठी उ' नोआगमतो भावनमस्कारः 'यत् कुर्यात्' यत् करोति शब्दकियादि सम्यग्दृष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तुग्रन्थविस्तरभयादल्पमतिविनेयजनानुग्रहार्थ चनोक्तमिति ॥द्वारं॥पदद्वारमधुना-पद्यतेऽनेनेति पदं, तच्च पञ्चधा-नामिक नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिक, धावतीत्याख्यातिकं, संयत इति मिश्रं, एवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह-'नेवाइयं पर्य' ति निपतत्यहदादिपदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निवृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र 'नम' इति नैपातिकं पदं॥द्वारम् ॥पदार्थद्वारमधुना-तत्रगाथावयवः दवभावसंकोयणपयत्थो' त्तिनम इत्येतत् पूजार्थणम प्रहवे' धातुः 'उणादयो बहुल' (पा. ३-३-१) मित्यसुन्, नमोऽहयः , स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्य
संकोचनं करशिरःपादादिसङ्कोचः, भावसङ्कोचन विशुद्धस्य मनसो नियोगः, द्रव्यभावसङ्कोचनप्रधानः पदार्थो द्रव्यभाव-18 तसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्रच भङ्गचतुष्टयं-द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, | यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनुत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न
१ राजस्थानीयस्तीर्थकरः, अन्तःपुरस्थानीयाः पटू कायाः, अथवा न षट् कायाः किं तु शङ्कादीनि पदानि, मा श्रेणिकादीनामपि द्रव्यनमस्कारो भूद, द्रमकस्थानीयाः साधवः, कच्छूस्थानीयं मिथ्यात्वं, भास्वरस्थानीयं सम्यक्त्वं, दण्डो विनिपातः संसारे, एष द्रव्यनमस्कारः * यजनानु० प्र०
CASUSISIGISORSE
S
Main Education International
For Personal & Private Use Only
ubrary.org