SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ PRESSRESTASHOD OPHORS राया परंमुहो ठाइ, भीओ घरमागओ, सोऽवि परियणो णाढाइ, सुहृतरं भीओ, ताहे तालपुडं विसं खाइ, ण मरइ, कंको असी खंधे णिसिओ, ण छिंदइ, उब्बंधइ, रजु छिदइ, पाहाणं गलए बंधित्ता अत्थाहं पाणियं पविठ्ठो, तत्थवि थाहो जाओ, ताहे तणकूडे अग्गि काउं पविठ्ठो, तत्थवि ण डज्झइ, ताहे णयराओ णिप्फिडइ जाव पिट्ठओ हत्थी धाडेइ, पुरओ पवातखड्डा, दुहओ अचक्खुफासे मज्झे सराणि पतंति, तत्थ ठिओ, ताहे भणइ-हा पोट्टिले साविगे २ जइ णित्यारेजा, आउसो पोट्टिले! कओ वयामो?, ते आलावगे भणइ जहा तेतलिणाते, ताहे सा भणइ-भीयस्स खलु भो पवजा, आलावगा, तं दहण संबुद्धो भणइ-रायाणं उवसामेहि, मा भणिहिति-रुहो पबइओ, ताहे साहरियं जाव समंततो मग्गिजइ, रणो कहियं-सह मायाए णिग्गओ, खामेत्ता पवेसिओ, निक्खमणसिबियाए णीणिओ, पवइओ, तेण दढं आवइगहिएणावि पच्चक्खाणे समया कया ॥ अत्र गाथा पराङ्मुखस्तिष्ठति, भीतो गृहमागतः, सोऽपि परिजनो नाद्वियते, सुठुतरं भीतः, तदा तालपुटं विषं खादति, न म्रियते, ककोऽसिः स्कन्धे वाहितः न छिनत्ति, उद्धधाति, रज्जू छिनत्ति, पाषाणान् गले बढाऽस्ताघे पानीये प्रविष्टः, तत्रापि स्ताघो जातः, तदा तृणकूटेनिं कृत्वा प्रविष्टः, तत्रापि न दह्यते, तदा नगरानिर्गच्छति, यावत्पृष्ठतो हस्ती धाटयति, पुरतः प्रपातगर्ता, उभयतोऽचक्षुः स्पों मध्ये शराः पतन्ति, तत्र स्थितः, तदा भणति-हा पोट्टिले श्राविके ! २ यदि निस्तारयिष्यसि, आयुष्मति ! पोहले कुतो व्रजामः?, तानालापकान् भणति यथा तेतलिज्ञाते, तदा सा भणति-भीतस्य खलु भोः प्रव्रज्या, आलापकाः, तं दृष्ट्वा संबुद्धो भणति-राजानमुपशमय, मा बीभणत-रुष्टः प्रव्रजितः, तदा संहृतं यावत्समन्ततो मान्यते, राज्ञः कथितं, सह मात्रा निर्गतः, क्षमयित्वा प्रवेशितः, निष्क्रमणशिबिकया निर्गतः, प्रबजितः, तेन दृढमापद्गृहीतेनापि प्रत्याख्याने समता कृता । Jain Education International For Personal & Private Use Only M ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy