SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३७३॥ हारिभद्रीयवृत्तिः विभाग:१ TRACTERSARKARI पूंसियारसेट्ठी, तस्स धूया पोट्टिला आगासतलगे दिट्ठा, मग्गिया, लद्धा य, अमच्चो य एगंते पउमावईय भण्णइ-एगं कहवि कुमारं सारक्खह तो तव य मम य भिक्खाभायणं भविस्सइत्ति, मम उयरे पुत्तो, एवं रहस्सगयं सारवेमो, संपत्ती य पोट्टिला देवी य समं चेव पसूया, पोट्टिलाए दारिया देवीए दिण्णा, कुमारो पोट्टिलाए, सो संवइ, कलाओ य गेण्हइ । अण्णया पोट्टिला अणिठ्ठा जाया, णाममवि ण गेण्हइ, अण्णया पवइयाओ पुच्छइ-अस्थि किंचि जाणह, जेणं अहं पिया होजा, ताओ भणंति-ण वट्टइ एयं कहेउं, धम्मो कहिओ, संवेगमावण्णा, आपुच्छइ-पबयामि, भणइ-जइ संबोहेसि, ताए पडिस्सुयं, सामण्णं काउं देवलोगं गया। सो राया मओ, ताहे पउरस्स दंसेइ कुमारं, रहस्सं च भिंदइ, ताहे सोडभिसित्तो, कुमारं माया भणइ-तेतलिसुयस्स सुट्ठ वडेजाहि, तस्स पहावेण संसि राया जाओ, तस्स णामं कणगझओ, ताहे सबहाणेसु अमच्चो ठविओ, देवो तं बोहेइ, ण संबुज्झइ, ताहे रायाणगं विपरिणामेइ, जओ जओ ठाइ तओ तओ पुष्यकारः श्रेष्ठी, तस्य दुहिता पोट्टिलाऽऽकाशतले दृष्टा, मार्गिता, लब्धा च, अमात्यश्चैकान्ते पद्मावत्या भण्यते-एकं कथमपि कुमारं संरक्षय तदा तव मम च भिक्षाभाजनं भविष्यतीति, ममोदरे पुत्रः, एनं रहस्यगतं सारयामः, समापत्त्या, पोट्टिला देवी च सममेव प्रसूते, पोट्टिलाया दारिका देव्यै दत्ता, कुमारः | पोटिलाय, स संवर्धते, कलाश्च गृह्णाति । अन्यदा पोहिलाऽनिष्टा जाता, नामापि न गृह्णाति, अन्यदा प्रबजिताः पृच्छति-अस्ति किञ्चिज्जानीय येनाहं प्रिया | भवेयं, ता भणन्ति-न वर्तते एतत्कथयितुं, धर्मः कथितः, संवेगमापना, आपृच्छति-प्रव्रजामि, भणति-यदि संबोधयसि, तया प्रतिश्रुतं, श्रामण्यं कृत्वा देवलोकं गता । स राजा मृतः, तदा पौरेभ्यो दर्शयति कुमार, रहस्यं च भिनत्ति, तदा सोऽभिषिक्तः, कुमारं माता भणति-तेतलीसुते सुष्ठ वर्तेयाः, तस्य प्रभावेण त्वमसि राजा जातः, तस्य नाम कनकध्वजः, तदा सर्वस्थानेष्वमात्यः स्थापितः, देवस्तं बोधयति, न संबुध्यते, तदा राजानं विपरिणमयति, यतो यतस्तिष्ठति, ततस्ततो राजा ॥३७॥ Jain Educati o nal For Personal & Private Use Only L ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy