________________
आवश्यक
॥३७२॥
SOHASAGAR
जावेकेको सिलोगो ठिओ, तंपि न सुणइ, ताहे चउहिवि णियमतपदरिसणसहितो सिलोगो कओ, स चायम्-'जीणे हारिभद्रीभोजनमात्रेयः, कपिलः प्राणिनां दया । बृहस्पतिरविश्वासः पञ्चालः स्त्रीषु मार्दवम् ॥१॥ आत्रेय एवमाह-जीणे भोज
यवृत्तिः
विभागः१ जनमासेवनीयमारोग्यार्थिनेति, एवं प्रत्येकं योजना कार्या, एवं सामायिकमपि चतुर्दशपूर्वार्थसंक्षेपो वर्तत इति ॥ द्वारम् ॥ अधुनाऽनवद्यद्वारं, तत्राऽऽख्यानकम्-संतपुरे नगरे जियसत्तू राया धारिणी देवी तेसिं पुत्तो धम्मरुई, सो य राया थेरो २ ताव सो पवइउकामो धम्मरुइस्स रजं दाउमिच्छइ, सो माउं पुच्छइ-कीस ताओ रज परिच्चयइ ?, सा भणइ-संसार, वद्धणं, सो भणइ-ममवि न कर्ज, सह पियरेण तावसो जाओ, तत्थ अमावसा होहितित्ति गंडओ उग्घोसेइ-आसमे कल्लं अमावसा होहिति तो पुप्फफलाण संगहं करेह, कल्लं ण वट्टइ छिंदिउं, धम्मरुई चिंतेइ-जइ सबकालं ण छिजेज तो सुंदरं होज्जा । अण्णया साहू अमावासाए तावसासमस्स अदूरेण वोलेंति, ते धम्मरुई पिच्छिऊण भणइ-भगवं ! किं
यावदेकैकः श्लोकः स्थितः, तमपि न शृणोति, तदा चतुर्भिरपि निजमतप्रदर्शनसहितः श्लोकः कुतः । वसन्तपुरे नगरे जितशत्रू राजा, धारणी देवी, तयोः पुत्रो धर्मरुचिः, स च राजा स्थविरस्तावत्स प्रवजितुकामो धर्मरुचये राज्यं दातुमिच्छति, स मातरं पृच्छति-कुतस्तातो राज्यं परित्यजति , सा भणतिसंसारवर्धनं, स भणति-ममापि न कार्य, सह पित्रा तापसो जातः, तत्रामावस्या भविष्यतीति मरुक उद्घोषयति-आश्रमे कल्येऽमावास्या भविष्यति ततः पुष्पफलाना संग्रहं कुरुध्वं, कल्ये व वर्तते छेत्तुं, धर्मरुचिश्चिन्तयति-यदि सर्वकालं न छियेत तदा सुन्दरं भवेत् । अन्यदा साधवोऽमावास्यायां तापसाश्रम| स्यारेण व्यतिवजन्ति, तान् धर्मरुचिः प्रेक्ष्य मणति-भगवन्तः ! किं
॥३७२॥
Jain Educati
onal
For Personal & Private Use Only
Wwjalnelibrary.org