________________
अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ। खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ ८७३ ॥ व्याख्या अभिसृताः पद्यां शोणितगन्धेन यस्य कीटिका अविचलिताध्यवसायस्य भक्षयन्त्युत्तमाङ्गं, पद्यां शिरावेधगता इत्यर्थः, तं दुष्करकारकं वन्दे इति गाथार्थः॥ ८७३॥ धीरो चिलायपुत्तो मृयइंगलियाहिं चालिणिव्व कओ। सो तहवि खजमाणो पडिवण्णो उत्तम अहं ॥८७४॥
व्याख्या-धीरः सत्त्वसम्पन्नश्चिलातीपुत्रः 'मूतिंगलियाहिं' कीटिकाभिर्भक्ष्यमाणश्चालनीव कृतो यः, तथापि खाद्यमानः प्रतिपन्न उत्तममर्थ, शुभपरिणामापरित्यागादिति हृदयम् ।
अड्डाइजेहिं राइंदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ ८७५॥ व्याख्या-अर्द्धतृतीय रात्रिन्दिवैः प्राप्तं चिलातीपुत्रेण देवेन्द्रस्येव अमरभवनं देवेन्द्रामरभवनम् , अप्सरोगणसङ्कलं रम्यमिति गाथार्थः ॥ ८७५ ॥ द्वारं ॥ संक्षेपद्वारमधुना
सयसाहस्सा गंथा सहस्स पंच य दिवढमेगं च । ठविया एगसिलोए संखेवो एस णायव्वो ॥ ८७६ ॥ । ___ व्याख्या-चत्तारि रिसी गंथे सतसाहस्से काउं जियसत्तुं रायाणमुवत्थिया, अम्ह सत्थाणि सुणेहि तुमं पंचमो लोगपालो, तेण भणियं-केत्तियं ?, ते भणंति-सयसाहस्सियाओ संधियाओ चत्तारि, भणइ-मम रजं सीयइ, एवं अद्धद्धं ओसरंतं
१ चत्वार ऋषयो ग्रन्थान् शतसाहनान् कृत्वा जितशत्रुराजानमुपस्थिताः, अस्माकं शास्त्राणि शृणु स्वं पञ्चमो लोकपालः, तेन भणितम्-कियत् ?, ते भणन्ति-शतसाहस्त्रिकाः संहिताश्चतस्रः, भणति-मम राज्यं सीदति, एवमर्धाधमपसरत् * गाथाहृदयम्. प्र.
Jain Educatior
s onal
For Personal & Private Use Only
MEnelibrary.org