________________
आवश्यक
॥३६९॥
व्याख्या-'निष्कासिते' भूमौ पातिते द्वे अपि शिरोबन्धनेन यस्याक्षिणी, एवमपि कदथ्यमानोऽनुकम्पया 'नच' नैव संय
हारिभद्रीमाञ्चलितो यस्तं मेतार्यऋषि नमस्य इति गाथाभिप्रायः॥८७०॥द्वारम् ॥ इदानीं सम्यग्वादस्तत्र कथानकम्-तुरुविणीए णय- | यवृत्तिः रीए जियसत्तू राया, तत्थ भद्दा धिज्जाइणी, पुत्तो से दत्तो,मामगो से अन्जकालगो तस्स दत्तस्स सोअपवइओ।सो दत्तो जूय-IN विभाग: पसंगी मजपसंगी य, उल्लगिउमारद्धो, पहाणो दंडोजाओ, कुलपुत्तए भिंदित्तारायाधाडिओ, सोयराया जाओ, जण्णा णेण सुबहू जहा। अण्णता तं मामगं पेच्छइ,अह भणइ-तुट्ठोधम्म सुणेमित्ति, जण्णाण किं फलं?, सोभणइ-किं धम्म पुच्छसि?,धम्म कहेइ, पुणोवि पुच्छइ, णरगाणं पंथं पुच्छसि?, अधम्मफलं साहइ, पुणोवि पुच्छइ, असुभाणं कम्माणं उदयं पुच्छसि ?, तं पि परिकहेइ, पुणोवि पुच्छइ, ताहे भणइ-णिरया फलं जण्णस्स, कुद्धो भणइ-को पच्चओ, जहा तुमं सत्तमे दिवसे सुणय|कुंभीए पच्चिहिसि, को पच्चओ?, जहा तुज्झ सत्तमे दिवसे सण्णा मुहं अइगच्छिहिति, रुठ्ठो भणइ-तुज्झ को मचू भणइ-अहं सुइरं कालं पवजं काउं देवलोगं गच्छामि, रुठो भणइ-रंभह, ते दंडा निविण्णा, तेहिं सो चेव राया आवाहिओ-|
तुरुमिण्यां नगर्या जितशत्रू राजा, तन्त्र भद्रा धिग्जातीया, पुत्रस्तस्या दत्तः, मातुलोऽथार्यकालकस्तस्य दत्तस्य, स च प्रनजितः । स च दत्तो द्यूतप्रसङ्गी | मद्यप्रसङ्गी च, अवलगितुमारब्धः, प्रधानो दण्डिको जातः, कलपुत्रान भेदायित्वा राजा निष्काशितः, स च राजा जातः, यज्ञा अनेन सुबहव इष्टाः । अन्यदा
॥३६९॥ | मातुलं प्रेक्षते, अथ भणति-तुष्टो धर्म शृणोमीति, यज्ञानां किं फलम् !, स भणति-किं धर्म पृच्छसि ?, धर्म कथयति, पुनरपि पृच्छति, नरकाणां पन्थानं पृच्छसि ?, अधर्मफलं कथयति, पुनरपि पृच्छति, अशुभानां कर्मणामुदयं पृच्छसि ?, तमपि परिकथयति, पुनरपि पृच्छति, तदा भणति-नरकाः फलं यज्ञस्य, क्रुद्धो भणति-कः प्रत्ययः, यथा त्वं सप्तमदिवसे श्वकुम्भ्यां पक्ष्यसे, कः प्रत्ययः ?, यथा तव सप्तमे दिवसे संज्ञा मुखमतिगमिष्यति, रुष्टो भणति-तव कथं मृत्युः, भगति-अहं सुचिरं कालं प्रव्रज्यां कृत्वा देवलोकं गमिष्यामि, रुष्टो भणति-रुन्द्ध, ते दण्डिका निर्विण्णाः, तैः स चैव राजाऽऽहूतः-* कया प्र.
Jain Educational
o nal
For Personal & Private Use Only
Almainelibrary.org