________________
भिक्खा ण णीणिया, सो य अइगओ, ते य जवा कोंचएण खाइया, सो आगओ ण पेच्छइ, रण्णो य चेतियच्चणियवेला | ढक्कइ, अज्ज अद्विखंडाणि कीरामित्ति, साधु संकइ, पुच्छइ, तुण्हिक्को अच्छइ, ताहे सीसावेढेण बंधति, भणिओ य-साह जेण गहिया, तेहा आवेढिओ जहा अच्छीणि भूमीए पडियाणि, कोंचओ य दारुं फोडेतेण सिलिंकाए आहओ गलए, तेण वन्ता, लोगो भणइ-पाव ! एए ते जवा, सोवि भगवं कालगओ सिद्धो य, लोगो आगओ, दिह्रो मेत्तज्जो, रण्णो कहियं, वज्झाणि आणत्ताणि, दारं ठइत्ता पवइयाणि भणंति-सावग! धम्मेण वड्डाहि, मुक्काणि, भणइ-जइ उप्पवयह तो भे कविल्लीए कड्डेमि, एवं समइयं अप्पए य परे य कायवं ॥ तथा च कथानकाथैकदेशप्रतिपादनायाह
जो कोंचगावराहे पाणिदया कोंचगं तु णाइक्खे । जीवियमणपेहंत मेयजरिसिं णमंसामि ॥ ८६९॥ __ व्याख्या-यः क्रौञ्चकापराधे सति प्राणिदयया 'क्रोञ्चकं तु क्रोञ्चकमेव नाचष्टे, अपितु स्वप्राणत्यागं व्यवसितः, तम
नुकम्पया जीवितमनपेक्षमाणं मेतार्यऋषि नमस्य इति गाथार्थः॥ ८६९॥ ६णिप्फेडियाणि दोण्णिवि सीसावेढेण जस्स अच्छीणि । ण य संजमाउ चलिओ मेयजो मंदरगिरिव्व॥८७०॥
भिक्षा नानीता, स चातिगतः, ते च यवाः क्रौञ्जेन खादिताः, स आगतो न प्रेक्षते, राज्ञश्च चैत्यार्च निकावेला ढोकते, अद्यास्थिखण्डानि किये इति, | साधू शकते, पृच्छति, तूष्णीकस्तिष्ठति, तदा शिरआवेष्टनेन बनाति, भणितश्च-कथय येन गृहीताः, तथाऽऽवेष्टितो यथाऽक्षिणी भूमौ पतिते, कौशश्च दारु पाटयता शलाकयाऽऽहतो गले, तेन वान्ताः, लोको भणति-पाप ! एते ते यवाः, सोऽपि भगवान् कालगतः सिद्धश्च, लोक आगतः, दृष्टो मेतार्थः, राज्ञः कथितं | वध्या आज्ञप्ताः, द्वारं स्थगित्वा प्रबजिता भणन्ति-श्रावक ! धर्मेण वर्धस्व, मुक्ताः, भणंति-यदि उत्प्रव्रजत तदा भवतः कटाहे कथयिष्यामि । एवं समयिकमात्मनि परमिश्च कर्त्तव्यम् । अट्ठ प्र. * केण प्र०+ ताहे प्र.
कराकर
For Personal & Private Use Only
JainEducation
ORanelibrary.org