SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आवश्यकता मग्गसि?, धूयं, णिच्ढों , एवं थालं दिवसे २ गेण्हइ, ण य देइ, अभओ भणइ-कओ रयणाणि ?, सो भणइ-छगलओद्वारिभदी हगइ, अम्हवि दिजउ, आणीओ, मडगगंधाणि वोसिरइ, अभओ भणइ-देवाणुभावो, किं पुण, परिक्खिजउ, किह , यवृत्तिः ॥३६८॥ भणइ-राया दुक्खं वेब्भारपबतं सामि वंदओ जाति, रहमग्गं करेहि, सो कओ, अज्जवि दीसइ, भणिओ-पागारं सो- 8 विभागः १ वणं करेहि, कओ, पुणोवि भणिओ-जइ समुदं आणेसि तत्थ हाओ सुद्धो होहिसि तो ते दाहामो, आणीओ, वेलाए हाविओ, विवाहो कओ सिवियाए हिंडतेण, ताओवि से अण्णाओ आणियाओ, एवं भोगे भुजति बारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिण्णाणि य, चउच्चीसाए वासेहिं सवाणिवि पवइयाणि, णवपुवी जाओ, एकल्लविहारपडिम पडिवण्णो, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमागओ, सो य सेणियस्स सोवणियाणं जवाणमहसतं करेइ, चेइयच्चणियाए परिवाडिए सेणिओ कारेइ तिसंझं, तस्स गिहं साहू अइगओ, तस्स एगाए वायाए SUSISUUSASTEKOS ** मार्गयसि ?, दुहितर, तिरस्कृतः, एवं स्थालं दिवसे २ गृह्णाति, न च ददाति, अभयो भणति-कुतो रत्नानि ?, स भणति-छगलो हदति, असभ्य६ मपि ददातु, आनीतः, मृतकगन्धानि व्युत्सृजति, अभयो भणति-देवानुभावः, किं पुनः ? परीक्ष्यते, कथं', भणति-राजा दुःखं वैभारपर्वतं स्वामिवन्दको याति, रथमार्ग कुरु, स कृतः, अद्यापि दृश्यते, भणितः-प्राकारं सौवर्ण कुरु, कृतः, पुनरपि भणितः-यदि समुद्रमानयसि तत्र स्नातः शुद्धो भविष्यसि तदा | ते दास्यामः, आनीतः, वेलायां नापितो, विवाहः कृतः शिबिकया हिण्डमानेन, ता अपि तस्यान्या आनीताः, एवं भोगान् भुनक्ति द्वादश वर्षाणि, पश्चाद्बोधितः,४॥३६८॥ महेलाभिरपि द्वादश वर्षाणि मागितानि दत्तानि च, चतुर्विशत्या वर्षेः सर्वेऽपि प्रबजिताः, नवपूर्वी जातः, एकाकिविहारप्रतिमा प्रतिपक्षः, तत्रैव राजगृहे हिण्डते, सुवर्णकारगृहमागतः, स च श्रेणिकस्य सौवर्णिकानां यवानामष्टशतं करोति, चैत्यार्च निकायै परिपाट्या श्रेणिकः कारयति त्रिसन्ध्यं, तस्य गृहं साधुर-४ तिगतः, तस्वैकया वाचा 96 Jain Educat i onal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy