________________
चैव तीसे पुत्तो दिण्णो, सेठिणीए धूया मइया जाया, सा मेईए गहिया, पच्छा सा सेहिणी तं दारगं मेईए पाएसु पाडेति, तुब्भपभावेण जीवउत्ति, तेण से नामं कयं मेयजोत्ति, संवडिओ, कलाओ गाहिओ, संबोहिओ देवेण, ण संबुज्झइ, ताहे अढण्हं इन्भकण्णगाणं एगदिवसेण पाणी गेण्हाविओ, सिबियाए णगरि हिंडइ, देवोवि मेयं अणुपविडो | रोइउमारद्धो, जइ ममवि धूया जीवंतिया तीसेवि अज विवाहो कओ होतो, भत्तं च मेताण कयं होतं, ताहे ताए मेईए |जहावत्तं सिलु, तओ रुठो देवाणुभावेण य ताओ सिबियाओ पाडिओ तुम असरिसीओ परिणेसित्ति खड्डाए छढो, ताहे देवो भणइ-किह ?, सो भणइ-अवण्णो, भणइ-एत्तो मोएहि किंचिकालं, अच्छामि बारस वरिसाणि, तो भणइ-किं करेमि?, भणइ-रण्णो धूयं दवावेहि, तो सबाओ अकिरियाओ ओहाडियाओ भविस्संति, ताहे से छगलओ दिण्णो, सो रयणाणि वोसिरइ, तेण रयणाण थालं भरियं, तेण पिया भणिओ रण्णो धूयं वरेहि, रयणाणं थालं भरेता गओ, किं
१ तस्यै पुत्रो दत्तः, श्रेष्ठिन्या दुहिता मृता जाता, सा मातजन्यथा गृहीता, पश्चात्सा श्रेष्ठिनी दारकं तं मातङ्गयाः पादयोः पातयति, तव प्रभावेण जीवस्विति, तेन तस्य नाम कृतं मेतार्य (मातङ्गयात्मज ) इति, संवृद्धः, कला साहितः, संबोधितो देवेन, न संबुध्यते, तदाऽष्टानामिभ्यकन्यानामेकदिवसेन पाणीग्राहितः, शिबिकया नगर्या हिण्डते, देवोऽपि मातङ्गमनुप्रविष्टो रोदितुमारब्धः, यदि ममापि दुहिताऽजीविष्यत् तस्या अपि विवाहः अद्यकृतोऽभविष्यत् , | भक्तं च मेतानां कृतमभविष्यत्तदा तया मेत्या यथावृत्तं शिष्टं, ततो रुष्टो देवानुभावेन च तस्याः शिबिकातः पातितः स्वमसदृशः परिणयसि इति गर्तायां क्षिप्तः, तदा देवो भणति-कथं, स भणति-अवर्णः, भणति-इतो मोचय कञ्चित्कालं, तिष्ठामि द्वादश वर्षाणि, ततो भणति-किं करोमि ?, भणति-राज्ञो दुहितरंदापय, तत् सर्वां अक्रिया अपस्फेटिता भविष्यन्ति, तदा तसै छगलको दत्तः, स रखानि व्युत्सृजति, तेन रवानां स्थालो भृतः, तेन पिता भणित:-राज्ञो दुहितरं वृणुष्व, रत्नैः स्थालं भृत्वा गतः, किं
Jain Educati
o
nal
For Personal & Private Use Only
Namwrainelibrary.org