________________
आवश्यक॥३६७॥
Jain Educatio
ते' ण याणंति वाएउं, भणति - जुज्झामो, दोवि एकसरा ते आगया, मम्मेहिं आहया, जहा जंताणि तहा खलखलाविआ, तओ णिसिहं हणिऊण बाराणि उग्घाडित्ता गओ, उज्जाणे अच्छति, राइणो कहियं, तेण मग्गाविओ, साहू भांति - पाहूणओ आगओ, ण याणामो, गवेसंतेहिं उज्जाणे दिट्ठो, राया गओ खामिओ य, णेच्छइ मोत्तुं, जइ पचयंति तो मुयामि, ताहे पुच्छिया, पडिसुयं, एगत्थ गहाय चालिया जहा सट्टाणे ठिया संधिणो, लोयं काऊण पद्याविया, रायपुत्तो सम्मं करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइ - अम्हे एएण कवडेण पद्याविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति- जो पढमं चयइ तेण सो संबोहेयवो, पुरोहियसुओ चइऊण तीए दुगुंछाए रायगिहे मेईए पोट्टे अंगओ, तीसे सिट्टिणी वयंसिया, सा किह जाया !, सा मंसं विक्किणइ, ताए भण्णइ मा अण्णत्थ हिंडाहि, अहं सवं किणामि, दिवसे २ आइ, एवं तासिं पीई घणा जाया, तेसिं चेव घरस्स सिमोसीइयाणि ठियाणि, सा य सेट्ठिणी निंदू, ताहे मेईए रहस्सियं
१ तौ न जानीतो वादयितुं, भणतः - युध्यावहे, द्वावपि तौ सहैवागतौ, मर्मस्वाहतौ, यथा यन्त्राणि तथा अस्थिरसन्धिको कृतौ ततो निसृष्टं हत्वा द्वाराणि उद्घाट्य गतः, उद्याने तिष्ठति, राज्ञे कथितं तेन मार्गितः साधवो भणन्ति प्राघूर्णंक आगतः, न जानीमः, गवेपयद्भिरुद्याने दृष्टः, राजा गतः क्षामितश्च, नेच्छति मोक्तुं यदि प्रव्रजतस्तदा मुञ्चामि तदा पृष्टौ प्रतिश्रुतम्, एकत्र गृहीत्वा चालितौ यथा स्वस्थाने संधयः स्थिताः, लोचं कृत्वा प्रब्राजितौ, राजपुत्रः सम्यक् करोति-मम पैतृक ( पितृव्यः ) इति, पुरोहितसुतो जुगुप्सते - आवामेतेन कपटेन प्रब्राजितौ द्वावपि मृत्वा देवलोकं गतौ, सङ्केतं कुरुतः यः प्रथमं व्यवते तेन स संबोद्धव्यः, पुरोहित सुतश्चयुत्वा तथा जुगुप्सया राजगृहे मातङ्गया उदरे आगतः, तस्याः श्रेष्ठिनी वयस्या, सा कथं जाता ?, सा मांसं विक्रीणाति, तया भण्यतेमाऽन्यत्र हिण्डिष्ठाः अहं सर्व क्रीणिष्यामि दिवसे २ आनयति, एवं तयोः प्रीतिर्घना जाता, तेषामेव गृहस्य समवसृतानि स्थितानि सा च श्रेष्ठिनीनिन्दुः, तदा मातङ्गया राहस्थिकमेव. * संगरं प्र० + आयातो प्र० । प्रातिवेश्मिकानि — मृतापत्यप्रसूः
Sonal
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥३६७॥
Jainelibrary.org