SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ जाव विसवेगा आगंतुं पवत्ता, राइणा संभंतेण वेजा सहाविता, सुवण्णं पाइया, सज्जा जाया, पच्छा दासी सद्दाविया, पुच्छिया भणइ-ण केणवि दिछो, णवरं एयाणं मायाए परामुट्ठो, सा सद्दाविया भणिया-पावे ! तदा णेच्छसि रजं दिखतं, इयाणिमिमि णाहं ते अकयपरलोयसंवलो संसारे छूढोहोंतोत्ति तेसि रजं दाऊण पबइओ। अण्णया संघा-| |डओ साहण उजेणीओ आगओ, सो पुच्छिओ-तत्थ णिरुवसग्गं?, ते भणंति-णवरं रायपुत्तो पुरोहियपुत्तोय बाहिन्ति । पासंडत्थे साहणो य, सो गओ अमरिसेणं तत्थ, विस्सामिओ साहूहि, ते य संभोइया साहू, भिक्खावेलाए भणिओ |-आणिजउ, भणइ-अत्तलाभिओ अहं, णवरं ठवणकुलाणि साहह, तेहिं से चेल्लओ दिण्णो, सो तं पुरोहियघरं दंसित्ता 8 पडिगओ, इमोवि तत्थेव पइट्ठो वडवड्डेणं सद्देणं धम्मलाभेइ, अंतउरिआओ निग्गयाओ हाहाकारं करेंतीओ, सो वडवडणं सहेणं भणइ-किंएयं साविएत्ति, तेणिग्गया बाहिं बारंबंधति, पच्छा भणंति-भगवं! पणच्चसु, सोपडिग्गहं ठवेऊण पणच्चिओ, - -- यावत् विषवेगा भागन्तुं प्रवृत्ताः, राज्ञा संभ्रान्तेन वैद्याः शब्दिताः, सुवर्ण पायिती, सजी जाती, पश्चाद्दासी शब्दिता, पृष्टा भणति-न केनापि | दृष्टः नवरमेतयोर्मात्रा परामृष्टः, सा शब्दिता भणिता-पापे ! तदा नैषीद्राज्यं दीयमानम् , इदानीमनेनाहं त्वयाऽकृतपरलोकशम्बलः संसारे क्षिप्तोऽभविष्यदिति तयो राज्यं दत्त्वा प्रवजितः । अन्यदा संघाटकः साध्वोरुज्जयिनीत आगतः, स पृष्टस्तत्र निरुपसर्ग, तौ भणतः-नवरं राजपुत्रः पुरोहितपुत्रश्च बाधेते पाषण्ड- स्थान साधूंश्च, स गतोऽमर्षेण तत्र, साधुभिर्विश्रमितः, ते च सांभोगिकाः साधवो भिक्षावेलायां भणितः आनीयता ?, भणति-आत्मलब्धिकोऽहं, नवरं स्थापनाकुलानि कथयत, तैस्तस्मै क्षुल्लको दत्तः, स तत्पुरोहितगृहं दर्शयित्वा प्रतिगतः, अयमपि तत्रैव प्रविष्टो बृहता बृहता शब्देन धर्मलाभयति, अन्तःपुर्यो निर्गता हाहाकारं कुर्वत्यः, स वृहता वृहता शब्देन भणति-किमेतत् श्राविके ? इति, तौ निर्गतौ बहिवार बक्षीतः, पश्चात् भणतः-भगवन् ! प्रनतय, स प्रतिग्रहं स्थापयित्वा प्रनर्तितः, --- 6 JainEducati 2- For Personal & Private Use Only VIRelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy