________________
S
आवश्यक पुणोवि तेल्लं छूढं ताव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए वेयणाभिभूओहारिभद्री
कालगओ, पच्छा सागरचंदो राया जाओ । अण्णया सो माइसवत्तिं भणइ-गेह रजं पुत्ताण ते भवउत्ति, अहं पचयामि, यवृत्तिः ॥३६६॥
सा णेच्छइ एएण रजं आयत्तंति, तओ सा अतिजाणनिजाणेसु रायलच्छीए दिप्पंतं पासिऊण चिंतेइ-मए पुत्ताण रज विभागः१ दिजंतं ण इच्छियं, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ, सो य छूहालू, तेण सूतस्स संदेसओ दिण्णो, एत्तो च्चैव पुवण्हियं पविजासि, जइ विरावेमि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसजिओ, पियदंसणाए दिट्ठो, भणइ-पेच्छामि णं ति, तीए अप्पितो, पुर्व णाए विसमविखया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रणो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेण चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस्सं?, तेण दुहा काऊण तेसिं दोण्हवि सो दिण्णो, ते खाइउमारद्धा,
पुनरपि तैलं क्षिप्तं तावज्वलितो यावत्पश्चिमप्रहरः, तदापि क्षिप्तं, ततो राजा सुकुमालो विभातायां रजन्यां वेदनाभिभूतः कालगतः, पश्चात्सागर| चन्द्रो राजा जातः । अन्यदा स मातृसपत्री भणति-गृहाण राज्यं पुत्रयोस्ते भवत्विति, अहं प्रव्रजामि, सा नेच्छति एतेन राज्यमायत्तमिति, ततः सा अतियान
| निर्याणयोः राजलक्ष्म्या दीप्यमानं दृष्ट्वा चिन्तयति-मया पुत्रयो राज्यं दीयमानं नेष्टं, तावष्येवमशोभिष्यतः, इदानीमप्येनं मारयामि छिद्राणि मार्गयति, स नाच क्षधातः, तेन सदाय संदेशो दत्तः, अत्रैव पौर्वाहिकं प्रस्थापयेर्यद भक्षयामि. सदेन सिंहकेशरिको मोदकश्चेव्या हस्तेन विसृष्टः, प्रियदर्शनया दृष्टः, भणति
|प्रेक्षे तमिति, तयार्पितः, पूर्वमनया विषम्रक्षितौ हस्ती कृती, ताभ्यां स विषेण म्रक्षितः, पश्चात् भणति-अहो सुरभिमोदक इति प्रत्यर्पितः, चेव्या तया |॥३६६॥ | गत्वा राज्ञे समर्पितः, तौ च द्वावपि कुमारौ राजसकाशे तिष्ठतः, तेन चिन्तितं-कथमहमेतयोः क्षुधातयोः खादयामि', तेन द्विधा कृत्वा ताभ्यां द्वाभ्याम् | स दत्तः तौ खादितुमारब्धौ,
Jain Educati
o
nal
For Personal & Private Use Only
R
ainelibrary.org