________________
Jain Education
ऐहि जाव एयं ते बंधित्ता अप्पेमो, सो य पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपथं सोहावेइ, | मणुस्सेहि य रक्खावेइ । एगो य देवकुलिगो पुप्फकरंड गहत्थंगओ पच्चूसे पविसइ, सन्नाडो” वोसरित्ता पुष्फेहि ओहाडेइ, रायावि सत्तमे दिवसे आसचडगरेणं णीति, जामि तं समणयं मारेमि, जाति, वोलंतो जाव अण्णेणं आसकिसोरेणं सह पुष्फेहि उक्खिविया खुरेणं मुहं सण्णा अइगआ, तेण णातं जहा मारेज्जामि, ताहे दंडाण अणापुच्छाए णियत्तिउमारद्धो ते जाणंति दंडा-नूणं रहस्सं भिण्णं, जाव घरं ण पवेसइ ताव गेण्हामो, गहिओ, इयरो य राया आणीओ, ताहे तेण कुंभीए सुणए छुभित्ता बारं बद्धं, हेट्ठा अग्गी जालिओ, ते सुणया ताविज्जन्ता तं खंडाखंडेहिं छिंदंति । एवं सम्मावाओ कायबो, जहा कालगज्जेणं ॥ तथा चामुमेवार्थमभिधित्सुराह—
दत्तेण पुच्छिओ जो जण्णफलं कालओ तुरुमिणीए । समयाए आहिएणं संमं वुइयं भदंतेणं ॥ ८७१ ॥ व्याख्या- 'दत्तेन' धिग्जातिनृपतिना पृष्टो यो यज्ञफलं कालको मुनिस्तुरुमिण्यां नगर्यां तेन 'समतयाऽऽहितेन'
१ एहि यावदेनं तुभ्यं बद्धाऽर्पयामः, स च प्रच्छन्नस्तिष्ठति, तस्य दिवसा विस्मृताः, सप्तमे दिवसे राजपथं शोधयति, मनुष्यैश्च रक्षयति । एकश्च देवकुलिकः हस्तगत पुष्पकरण्डकः प्रत्यूषसि प्रविशति, संज्ञाकुलो व्युत्सृज्य पुष्पैराच्छादयति, राजाऽपि सप्तमे दिवसे अश्वसमूहेन निर्गच्छति यामि तं श्रमणके मारयामि, याति व्यतिव्रजन् यावदन्येनाश्वकिशोरेण सह पुष्पैरुत्क्षिप्ता खुरेण मुखं संज्ञाऽतिगता, तेन ज्ञातं यथा मायें, तदा दण्डिकाननरपृच्छय निवर्तितुमारब्धः, ते जानन्ति दण्डिका:- नूनं रहस्यं भिन्नं यावद्गृहं न प्रविशति तावद्गृहीमः, गृहीतः, इतरश्च राजा आनीतः, तदा तेन कुम्भ्यां शुनः क्षित्वा द्वारं बद्धम्, अधस्तादग्निज्वलितः, ते श्वानस्ताप्यमानास्तं खण्डशछिन्दन्ति । एवं सम्यग्वादः कर्त्तव्यः, यथा कालकार्येण * हत्थो प्र० ॥ पोडो प्र०
onal
For Personal & Private Use Only
wainelibrary.org