________________
आवश्यक- कहिं सो?, लोएण कहियं-जहा एसो पत्थररासी दुजोहणेण कओ, ताहे सो अंबाडिओ, ते य अवणिया पत्थरा, तेल्लेण हारिभद्री
अब्भंगिओ खामिओय । तस्स किर भगवओ दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि, एवं कातवं ॥ अमुमे- * यवृत्तिः ॥३६५॥ वार्थ प्रतिपादयन्नाह भाष्यकार:
विभागः१ निक्खंतो हत्थिसीसा दमदंतो कामभोगमवहाय । णवि रज्जइ रत्तेसुं दुहेसु ण दोसमावज ॥१५१॥ (भा०)| ___ व्याख्या-निष्क्रान्तो हस्तिशीर्षात् नगराहमदन्तो राजा कामभोगानपहाय, कामः-इच्छा भोगाः-शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगा इति, स च नापि रज्यते रक्तेषु न प्रीतिं करोति, अप्रीतेषु द्विष्टेषु न द्वेषमापद्यते, वर्तमान निर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ तथाहि-मुनयः खल्वेवम्भूता एव भवन्ति, तथा चाह
वंदिजमाणा न समुक्कसंति,हीलिजमाणा न समुज्जलंति । दंतेण चित्तेण चरंतिधीरा,मुणी समुग्धाइयरागदोसा 31 व्याख्या-वन्द्यमानाः 'न समुक्कसंति' न समुत्कर्ष यान्ति, तथा हील्यमाना 'न समुज्वलन्ति' न कोपाग्निं प्रकटय
न्ति, किं तर्हि?-'दान्तेन' उपशान्तेन चित्तेन चरन्ति धीराः मुनयः समुद्घातितरागद्वेषा इति गाथार्थः ॥ ८६६ ॥ तथा तो समणो जइ सुमणो भावेण य जइ ण होइ पावमणो । सयणे य जणे य समो समो य माणावमाणेसुं। __ व्याख्या-ततः 'समणो'त्ति प्राकृतशैल्या यदि सुमनाः, शोभनं धर्मध्यानादिप्रवृत्तं मनोऽस्येति सुमनाः समणोत्ति
| ॥३६५॥ सः, लोकेन कथितं-यथेष प्रस्तरराशिदुर्योधनेन कृतः, तदा स निर्भसितः, ते चापनीताः प्रस्तराः, तैलेनाभ्यङ्गितः क्षमितश्च । तस्य किल भग वतो दमदन्तस्य दुर्योधने पाण्डवेषु च समभाव आसीत् , एवं कर्त्तव्यं ।
M
Jain Education International
For Personal & Private Use Only
ainelibrary.org