________________
ALMALAMMERCOMMA
न्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थ कथ्यते-हत्थिसीसए णगरे राया दमदंतो नाम, इओ य गयपुरे णगरे पंच पंडवा, तेर्सि तस्स य वइरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो विसयो लूडितो दड्डो य, अण्णदा दमदंतो आगओ, तेण हत्थिणापुरं रोहितं, ते भएण ण णिति, तओ दमदंतेण ते भणिया-सियाला चेव सुण्णगविसए जहिच्छियं आहिँडेंह, जाव अहं जरासंधसगासं गओ ताव मम विसयं लुडेह, इदाणि णिप्फिडह, ते ण णिति ताहे सविसयं गओ। अण्णया णिविण्णकामभोगो पबइओ, तओ एगल्लविहारं पडि-18 वण्णो विहरंतो हत्थिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिहिलेण अणुजत्ताणिग्गएण वंदिओ, पच्छा सेसेहिवि चउहि पंडवेहिं वंदिओ, ताहे दुजोधणो आगओ, तस्स मणुस्सेहिं कहियं जहा-एस सो दमदंतो, तेण सो मातुलिंगेण आहओ, पच्छा खंधावारेण एंतेण पत्थरं २ खिवंतेण पत्थररासीकओ, जुधिढिलो नियत्तो पुच्छइ-एत्थ साहू आसि
| हस्तिशीर्षे नगरे राजा दमदन्तो नाम, इतश्च गजपुरे नगरे पञ्च पाण्डवाः, तेषां तस्य च वैरं, तैस्तस्य दमदन्तस्य जरासन्धमूलं राजगृहं गतस्य स विषयो लुण्डितो दग्धश्च, अन्यदा दमदन्त आगतः, तेन हस्तिनागपुरं रुद्धं, ते भयेन न निर्यान्ति, ततो दमदन्तेन ते भणिताः-शृगाला इव शून्यविषये यथेच्छमाहिण्डध्वं, यावदहं जरासन्धसकाशं गतस्तावन्मम विषयं लुण्टयत, इदानीं निर्गच्छत, ते न निर्गच्छन्ति तदा स्वविषयं गतः। अन्यदा निर्विष्णकामभोगः प्रबजितः, तत एकाकिविहार प्रतिपन्नो विहरन् हस्तिनागपुरं गतः, तस्मात् बहिः प्रतिमया स्थितः । युधिष्ठिरणानुयात्रानिर्गतेन वन्दितः, पश्चात् शेषैरपि चतुर्भिः पाण्डवैर्वन्दितः, तदा दुर्योधन आगतः, तस्य मनुष्यैः कथितं-यथा एष स दमदन्तः, तेन स बीजपूरेणाहतः, पश्चात्स्कन्धावारेणागच्छता प्रस्तरं २ क्षिपता प्रस्तरराशीकृतः, युधिष्ठिरो निवृत्तः पृच्छति-साधुरत्रासीत्. * दमदमंतो प्र०+ आहिंडिया प्र.
Jain Educatio
n
al
For Personal & Private Use Only
G
ainelibrary.org