________________
आवश्यक
॥३६॥
'जघन्यः' अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ॥ ८५४ ॥ तत्रास्मादेवाविरहद्वाराद् विरहकालः प्रतिपक्ष इति ।
हारिभद्री गम्यमानत्वादनुद्दिष्टोऽपि द्वारगाथायां प्रदर्श्यते
यवृत्तिः सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पन्नरसगं विरहियकालो अहोरत्ता ॥ ८५५ ॥ विभागः १
व्याख्या-श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः 'सप्तकं खलु' इत्यहोरात्रसप्तकं, ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यत इति, जघन्यस्त्वेकसमय इति, 'विरताविरतेश्च भवति द्वादशकं' देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरा
द्वादशकं भवति, जघन्यतस्तु त्रयः समया इति, 'विरतेः पञ्चदशकं विरहितकालः अहोरात्राणि' सर्वविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रपञ्चदशकं, जघन्यतस्तु समयत्रयमेवेति गाथार्थः॥ ८५५ ॥ साम्प्रतं भवद्वारमुच्यते-कियतो भवानेको जीवः सामायिकचतुष्टयं प्रतिपद्यत इति निदर्शयन्नाहसम्मत्तदेसविरई पलियस्स असंखभागमेत्ताओ। अट्ट भवा उ चरित्ते अणंतकालं च सुयसमए ॥ ८५६॥
व्याख्या-सम्यक्त्वदेशविरतिमन्तः मतुबूलोपात् सम्यक्त्वदेशविरतास्तेषां तत्सामायिकद्वयं प्रतिपत्तिमङ्गीकृत्य भवानां प्रक्रान्तत्वात् क्षेत्रपल्योपमस्यासङ्ख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः, जपन्यतस्त्वेकः, अष्टौ भवाः 'चारित्रे' चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिध्यतीति, जघन्यतस्त्वेक एव, अणंतकालं च सुयसमए' त्ति 'अनन्तकालः' अनन्तभवरूपस्तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्य-16 स्त्वेकभवमेव, मरुदेवीवेति गाथार्थः ॥ ८५६ ॥ द्वारम् ॥ साम्प्रतमाकर्षद्वारमधिकृत्याह
CAMOROSCALCSCGC
॥३
२॥
Jain Educatidi
o nal
For Personal & Private Use Only
www.jainelibrary.org