________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥२६२॥
भणंति-सरिसोऽसि तुमं तस्स वानरगस्स, जहा एगो वानरो रुक्खे अच्छइ, वासासु सीतवातेहिं झडिज्झति, ताहे सुघराए सउणिगाए भणिओ-'वानर ! पुरिसोऽसि तुमं निरत्थयं वहसि बाहुदंडाई । जो पायवस्स सिहरे न करेसि कुडिं |पडालिं वा ॥१॥ सो एवं तीए भणिओ तुहिको अच्छइ, ताहे सा दोच्चपि तच्चपि भणइ, ततो सो रुहो तं रुक्खं
दुरुहिउमाढत्तो, सा नट्ठा, तेण तीसे तं घरं सुंबं सुंबं विक्खित्तं, भणइ य-नविसि ममं मयहरिया नविसि ममं सोहिया व |णिद्धा वा । सुघरे! अच्छसु विघरा जा वट्टसि लोगतत्तीसु ॥१॥सुहं इदाणिं अच्छ । एवं तुमंपि मम चेव उवरिएण जाओ, किं च-मम अन्नपि निजरादारं अस्थि, तेण मम बहुतरिया निजरा, तं लाहं चुकीहामि, जहा सो वाणियगोदोवाणियगा ववहरंति, एगो पढमपाउसे मोलं दायवयं होहित्ति सयमेव आसाढपुण्णीमाए घरं पच्छ(त्थ)इतो, बीएण अद्धं वा तिभागं वा दाऊण छवावियं, सयं ववहरइ, तेण तदिवसं बिउणो लाहो लद्धो, इयरो चुक्को । एवं चेव जइ
भणन्ति-सदृशोऽसि त्वं तस्य कपः, यथैको वानरो वृक्षे तिष्ठति, वर्षासु शीतवातैः क्लिश्यति, तदा सुगृहिकया शकुन्या भणितः-वानर ! पुरुषोऽसि | त्वं निरर्थकं वहसि बाहुदण्डान् । यः पादपस्य शिखरे न करोषि कुटी पटालिका वा ॥१॥ स एवं तया भणितस्तूष्णीकस्तिष्ठति, तदा सा द्विरपि त्रिरपि भणति, ततः स रुष्टस्तं वृक्षमारोढुमारब्धः, सा नष्टा, तेन तस्यास्तद्गृहं दवरिकादवरिक विक्षिप्तम् , भणति च-नाप्यसि मम महत्तरिका नाप्यसि मम सुहृद्वा स्निग्धा वा। सुगृहिके ! तिष्ठ विगृहा या वर्तसे लोकतप्तौ ॥ १॥ सुखमिदानी तिष्ठ । एवं त्वमपि मम चैवोपरितनो जातः, किंच-ममान्यदपि निर्जराद्वारमस्ति, तेन मम बहुतरा निर्जरा, तं लाभं भ्रश्यामि,-यथा स वणिक् द्वौ वणिजौ व्यवहरतः, एकः प्रथमप्रावृषि मूल्यं दातव्यं भविष्यतीति स्वयमेवाषाढपूर्णिमायां त्यक्त्वा गृहं गतः, (प्रच्छेदितं ), द्वितीयेनाधं वा त्रिभागं वा दत्त्वा स्थगितं (स्थापितं ), स्वयं व्यवहरति, तेन तद्दिवसे द्विगुणो लाभो लब्धः, इतरो भ्रष्टः । एवमेव
| ॥२६२॥
Jain Educa
t ional
For Personal & Private Use Only
Mainelibrary.org