SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ | अब्भत्थणाए मरुओ वानरओ चेव होइ दिलुतो । गुरुकरणे सयमेव उ वाणियगा दुण्णि दिटुंता ॥ ६८० ॥ व्याख्या-अभ्यर्थनायां मरुकः, पुनः शिष्यचोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकरगे स्वयमेव तु वणिजौ द्वौ दृष्टान्त इति समासार्थः॥ व्यासार्थः कथानकेभ्योऽवसेय इति, तानि चामूनि____एगेस्स साहुस्स लद्धी अत्थि, सो ण करेइ वेयावच्चं बालबुड्डाणंति, आयरियपडिचोइतो भणइ-को मं अन्भत्थेइ ?, आयरिएण भणिओ-तुम अब्भत्थणं मग्गंतो चुक्किहिसि, जहा सो मरुगोत्ति । एगो मरुगो नाणमदमत्तो कत्तियपुण्णिमाए नरिंदजणवदेसुं दाणं दाउमभुछिएसु ण तत्थ वच्चइ, भजाए भणितो-जाहि, सो भणइ-एगं ताव सुद्दाणं परिग्गह करेमि, बीयं तेसिं घरं वच्चामि !, जस्स आसत्तमस्स कुलस्स कजं सो मम आणेत्ता देउ, एवं सो जावज्जीवाए दरिदो जातो। एवं तुमंपि अब्भत्थणं मग्गमाणो चुक्तिहिसि निजराए, एतेसिं बालबुड्डाणं अण्णे अत्थि करेंतगा, तुज्झवि एस लद्धी एवं चेव विराहित्ति । ततो सो एवं भणिओ भणइ-एवं सुंदरं जाणंता अप्पणा कीस न करेह ?, आयरिया १ एकस्य साधोलब्धिरस्ति, स न करोति वैयावृत्त्यं बालवृद्धानामिति,आचार्यप्रतिचोदितो भणति-को मामभ्यर्थयते ?, आचार्येण भणितः स्वमभ्यर्थना मार्गयन् भ्रश्यसि, यथा स मरुकः (ब्राह्मणः) इति । एको ब्राह्मणो ज्ञानमदमत्तः कार्तिकपूर्णिमायां नरेन्द्रजनपदेषु दानं दातुमभ्युत्थितेषु न तत्र व्रजति, भार्यया भणितः-याहि, स भणति-एकं तावत् शूद्राणां प्रतिग्रहं करोमि, द्वितीयं तेषां गृहे व्रजामि, यस्यासप्तमस्य कुलस्य कार्य स मह्यमानीय ददातु, एवं स यावजीवं दरिद्रो जातः । एवं त्वमप्यभ्यर्थना मार्गयन् भ्रश्यसि निर्जरायाः, एतेषां बालवृद्धानामन्ये सन्ति कारः, तवाप्येषा लब्धिरेवमेव नक्ष्यति । ततः स एवं भणितो भणति-एवं सुन्दरं जानाना आत्मना कुतो न कुरुत !, आचार्या Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy