________________
हारिभद्रीयवृत्तिः विभाग:१
आवश्यक-8 आहारलयणादिणा सम्म पडियरिओ, पतिदियहं च सुद्धत्तणओ एवं वहइ, न तस्स बलाभिओगो पवत्तइ । अवरो पुण|
द मगहादिजणवए जातो आसो, सोऽवि दमिज्जिउकामो वेथालियं अहिवासितो, मायरं पुच्छइ-किमयंति, तीए भणियं॥२६॥
कलं वाहिज्जसि तं, सयमेव खलिणं गहाय वहंतो नरिंदै तोसिज्जासि, तेण तहा कयं, रण्णावि आहारादिणा सबो से |उवयारो कओ, माऊए सिहं, तीए भणितो-पुत्त ! विणयगुणफलं ते एयं, कलं पुणो मा खलिणं पडिवजिहिसि, मा वा
वहिहिसि, तेणं तहेव कयं, रण्णावि खोखरेण पिट्टित्ता बला कवियं दाऊण वाहिता पुणोऽवि जवसं से णेरुद्धं, तेण माऊए सिटुं, सा भणइ-पुत्त ! दुच्चेट्ठियफलमिणं ते, तं दिछोभयमग्गो जो ते रुच्चइ तं करेहिसि । एस दिलुतो अयमुवणओ-जो सयं न करेइ वेयावच्चादि तत्थ बलाभिओगोवि पयट्टाविजइ जणवयजाते जहा आसेत्ति। तस्माद्बलाभियोगमन्तरेणैव मोक्षार्थिना स्वयमेव प्रत्युत इच्छाकारं दत्त्वा अनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् ॥ आह-तथाऽप्यनभ्यर्थितस्य स्वयमिच्छाकारकरणमयुक्तमेवेत्याशङ्कयाह
आहारलयनादिना सम्यक् प्रतिचरितः, प्रतिदिवसं च शुद्धत्वादेवं वहति, न तस्य बलाभियोगः प्रवर्त्तते । अपरः पुनर्मगधादिजनपदजातोऽश्वः, सोऽपि | दमयितुकामो वैकालिकमधिवासितः, मातरं पृच्छति-किमेतदिति ?, तया भणितं-कल्ये वायसे (वाहयिष्यतासे) त्वं, (तत्) स्वयमेव कविकं गृहीत्वा | वहन् नरेन्द्र तोषयितासि (येः), तेन तथा कृतं, राज्ञाऽपि आहारादिना सर्वस्तस्योपचारः कृतः, मात्रे शिष्टं, तया भणितः-पुत्र ! विनयगुणफलं तवैतत् , कल्ये पुनर्मा कविकं प्रतिपदिष्ठाः, मा वा वाक्षीः, तेन तथैव कृतं, राज्ञाऽपि खोखरेण (प्रतोदेन कशया वा) पिट्टयित्वा बलास्कविकं दवा वाहयित्वा पुनरपि यवसं तस्य निरुद्धं, तेन मान्ने शिष्टं, सा भणति-पुत्र ! दुश्चेष्टितफलमिदं तव, तदृष्टोभयमार्गो यस्तुभ्यं रोचते तं कुर्याः । एष दृष्टान्तोऽयमुपनयः-यः स्वयं न करोति वैयावृत्त्यादि तत्र बलाभियोगोऽपि प्रवर्त्यते जनपदजाते यथाऽश्व इति.
॥२६॥
JainEduce
For Personal & Private Use Only
Hainelibrary.org