SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ CASAS SSSREG व्याख्या-अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधुकथनात्, तथा 'विनये' अञ्जलिप्रग्रहादाविति, 'पराक्रम' कषायजये सति, साधुसेवनायां च सत्यां कथञ्चित् तक्रियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेश्च विरतेश्चेति गाथार्थः॥८४८॥ कथमिति द्वारं गतं । तदित्थं लब्धं सतू कियच्चिरं भवति कालं?, जघन्यत उत्कृष्टतश्चेति प्रतिपादयन्नाहसम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुव्वकोडी देसूणा होइ उक्कोसा ॥ ८४९॥ | व्याख्या-सम्यक्त्वस्य श्रुतस्य च षट्रपष्टिः सागरोपमाणि स्थितिः, कथं ? 'विजयाइसु दो वारे गयस्स तिण्णचए व छावही । णरजम्मपुचकोडी मुहत्तमुक्कोसओ अहियं ॥१॥ शेषयोः' देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, 'उक्कोसत्ति उत्कृष्टस्थितिकालः, जघन्यतस्त्वाद्यत्रयस्यान्तर्मुहूर्त, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तरमेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तौहूर्तिक एव, नियमितप्राणातिपातादिनिवृत्तिरूपत्वात, उपयोगापेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदेवेति गाथार्थः॥८४९॥ द्वारम् ॥ अधुना कइत्ति द्वारं व्याख्यायते-कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारःप्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपद्यमानकेभ्यः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयन्नाह सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ । सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥ ८५०॥ व्याख्या-सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासङ्ख्येयभागमात्रा एव, इयं भावना क्षेत्रपलितासङ्ख्येयभागे SOROCASSICAISESEOREIG Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy