SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री यवृत्तिः विभाग:१ ॥३६०॥ चउत्थियाए वाराए भणिओ-पुणो करेहि, रंगो विरत्तो, ताहे सो इलापुत्तो वंसग्गे ठिओ चिंतेइ-धिरत्थु भोगाणं, एस राया एत्तियाहिं ण तित्तो, एताए रंगोवजीवियाए लग्गिउं मग्गइ, एताए कारणा ममं मारेउमिच्छइ, सोय तत्थ ठियओ एगत्थ सेठिघरे साहुणो पडिलाभिजमाणे पासति सबालंकाराहिं इत्थियाहिं, साहूय विरत्तत्तेण पलोयमाणे पेच्छति, ताहे भणइ-'अहो धन्या निःस्पृहा विषयेषु' अहं सेहिसुओ एत्थंपि एसअवत्थो, तत्थेव विरागं गयस्स केवलणाणं उप्पण्णं । ताएऽवि चेडीए विरागो विभासा, अग्गमहिसीएऽवि, रण्णोऽवि पुणरावत्ती जाया विरागो विभासा, एवं ते चत्तारिऽवि केवली जाया, सिद्धा य । एवं असक्कारेण सामाइयं लब्भइ, ११ अहवा तित्थगराणं देवासुरे सक्कारे करेमाणे दठ्ठण जहा मरियस्स ॥ अहवा इमेहिं कारणेहिं लंभो__अब्भुट्ठाणे विणए परक्कमे साहुसेवणाए य । संमईसणलं भो विरयाविरईइ विरईए ॥ ८४८॥ इलापुत्रो वंशाग्रे स्थितत एकत्र अडिग व वैराग्यं गतस्य ताः सिद्धाश्च । चतुर्थवारे भणितः-पुनः कुरु, रङ्गो विरक्तः, तदा स इलापुत्रो वंशाग्रे स्थितश्चिन्तयति-धिगस्तु भोगान् , एष राजा एतावतीभिर्न तृप्तः, एतया रङ्गो| पजीविकया लगितुमभिलष्यति, एतस्याः कारणात् मां मारयितुमिच्छति, स च तत्रस्थित एकत्र श्रेष्ठिगृहे साधून् प्रतिलम्म्यमानान् पूरयति सर्वालङ्काराभिः, स्त्रीभिः, साधूंश्च विरक्तत्वे प्रलोकयन् प्रेक्षते, तदा भणति-अहं श्रेष्टिसुतः अत्रापि एतदवस्थः, तत्रैव वैराग्यं गतस्य केवलज्ञानमुत्पनम् । तस्या अपि चेच्या वैराग्यं विभाषा, अनमहिष्या अपि, राज्ञोऽपि पुनरावृत्तिर्जाता वैराग्यं विभाषा, एवं ते चत्वारोऽपि केवलिनो जाताः सिद्धाश्च । एवमसस्कारेण | सामायिक लभ्यते । अथवा तीर्थकराणां देवासुरान् सस्कारान् कुर्वतो दृष्ट्वा यथा मरीचेः अथवा एभिः कारणैर्लाभः. |-11३६०॥ For Personal & Private Use Only N Jain Education anebrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy