________________
SURESSAGARMAGARCANCE
सा मग्गिजंतीवि ण लब्भइ जत्तिएण तुलइ तत्तिएण सुवण्णेण ताणि भणंति-एसा अम्ह अक्खयणिही, जइ सिप्पं सिक्खसि अम्हेहि य समं हिंडसि तोते देमो, सो तेहिं समं हिंडिओ सिक्खिओ य, ताहे विवाहणिमित्तं रण्णो पेच्छयणं करेहित्ति भणितो, बेण्णातडं गयाणि, तत्थ राया पेच्छति संतेपुरो, इलापुत्तोय खेड्डाउ करेइ,रायाए दिट्ठी दारियाए, राया ण देइ, रायाणए | अदेन्ते अण्णेऽविण देंति, साहक्काररावं वट्टति, भणिओ-लंख! पडणं करेह, तं च किर वंससिहरे अडूं कहें कतेल्लयं, तत्थ खीलयाओ, सो पाउआउ आहिंधइ मूले विधियाओ, तओऽसिखेडगहत्थगओ आगासं उप्पइत्ता ते खीलगा पाउ-| आणालियाहि पवेसेतधा सत्त अग्गिमाइद्धे सत्त पच्छिमाइद्धे काऊण, जइ फिडइ तओ पडिओ सयहा खंडिजइ, तेण कयं, राया दारियं पलोएइ, लोएण कलकलो कओ, ण य देइराया राया ण पेच्छइ, राया चिंतेइ-जइ मरइ तो अहं एवं दारियं परिणेमि, भणइ-ण दिलँ, पुणो करेहि, पुणोऽवि कयं, तत्थऽवि ण दिडं, ततियंपि वाराकयं, तत्थवि ण दिई,
सा मार्यमाणापि न लभ्यते यावता तोल्यते तावता सुवर्णेन, ते भणन्ति-एषाऽस्माकमक्षयनिधिः, यदि शिल्पं शिक्षसे अस्माभिश्च समं हिण्डसे तदा तुभ्यं | दद्मः, स तैः समं हिण्डितः शिक्षितच, तदा विवाहनिमित्तं राज्ञः प्रेक्षणकं कुर्विति भणितो, बेन्नातटं गताः, तत्र राजा प्रेक्षते सान्तःपुरः, इलापुत्रश्च क्रीडाः करोति, | राज्ञो दृष्टिारिकायां, राजा न ददाति, राश्यददति अन्येऽपि न ददति, साधुकाररवो वर्त्तते, भणितो-लक ! पतनं कुरु, तत्र च वंशशिखरे तिर्यकाष्ठं | कृतं, तत्र कीलिकाः, स पादुके परिदधाति मूलविद्धे, ततोऽसिखेटकहस्तगत आकाशमुत्पत्य ताः कीलिकाः पादुकानलिकासु प्रवेशयितव्याः सप्तामाविद्धाः सप्त पश्चादाविद्धाः कृत्वा, यदि स्खलति ततः पवितः शतधा खण्डयते, तेन कृतं, राजा दारिका प्रलोकयति, लोकेन कलकलः कृतः, राजा न च ददाति राजा न प्रेक्षते, राजा चिन्तयति-यदि म्रियते तदाऽहमेतां दारिका परिणयामि, भणति-न दृष्ट, पुनः कुरु, पुनरपि कृतं, तत्रापि न दृष्ट, तृतीयवारमपि |कृतं, तत्रापि न दृष्टं, * पाउ आबंधति प्र.
Jan Educa
For Personal & Private Use Only
ranelibrary.org