________________
आवश्यक
॥३५९॥
एवं सो सबिडीए उवगिजमाणो आगओ, तओ एरावणं विलग्गो चेव तिक्खुत्तो आदाहिणं पयाहिणं सामिं करेइ, ताहे सो हत्थी अग्गपादेहिं भूमीए ठिओ, ताहे तस्स हत्थिस्स दसण्णकूडे पद्यते देवताप्पसाएण अग्गपायाणि उट्ठिताणि, तओ से णामं कतं गयग्गपादगोत्ति, ताहे सो दसण्णभद्दो चिंतेइ - एरिसा कओ अम्हाणं इड्डित्ति ?, अहो कएलओऽणेण धम्मो, अहमवि करेमि, ताहे सो सवं छड्डेऊण पबइओ । एवं इड्डीए सामाइयं लहइ १० । इयाणिं असक्कारेणं, एगो धिज्जाइओ तहारुवाणं थेराणं अंतिए धम्मं सोच्चा समहिलिओ पवइओ, उग्गं २ पवज्जं करेंति, णत्ररमवरोप्परं पीती ण ओसरइ, महिला मणागं धिज्जाइणित्ति गवमुवहति, मरिऊण देवलोयं गयाणि, जहाउगं भुक्तं । अतो य इलावद्धणे णगरे इलादेवया, तं |एगा सत्थवाही पुत्तकामा अलग्गति, सो चविऊण पुत्तो से जाओ, णामं च से कथं इलापुतो त्ति, इयरीवि गवदोसेणं तओ चुया खगकुले उप्पण्णा, दोऽवि जोवणं पत्ताणि, अण्णया तेण सा लंखगचेडी दिट्ठा, पुत्रभवरागेण अज्झोववण्णो,
१ एवं स सर्वभ्यपगीयमान भगतः, तत ऐरावणे विलग्न एव त्रिकृत्व आदक्षिणप्रदक्षिणं स्वामिनं करोति, तदा स हस्ती अग्रपादैः भूमौ स्थितः, तदा तस्य हस्तिनो दशार्णकूटे पर्वते देवताप्रसादेन अग्रपादा उत्थिताः, ततस्तस्य कृतं नाम गजाग्रपादक इति, तदा स दशार्णभद्रश्चिन्तयति - ईदृशा कुतोऽस्माकमृद्धिरिति अहो कृतोऽनेन धर्मः, अहमपि करोमि, तदा स सर्वं त्यक्त्वा प्रत्रजितः । एवमृज्या सामायिकं लभ्यते । इदानीमसत्कारण-एको धिग्जातीयस्तथारूपाणां स्थविराणामन्तिके धर्म श्रुत्वा समहिलः प्रव्रजितः, उग्रामुग्रां प्रव्रज्यां कुरुतः, नवरं परस्परं प्रीतिर्नापसरति, महेला धिग्जातीयेति मनाक् गधे मुद्वहति, मृत्वा देवलोकं गतौ यथायुष्कं भुंक्तम् । इतश्चेलावर्धने नगरे इलादेवता, तामेका सार्थवाही पुत्रकामाऽवलगति, स ध्युत्वा पुत्रस्तस्य जातः, नाम च तस्य कृतमिलापुत्र इति इतरापि गर्वदोषेण ततयुता लङ्कककुले उत्पन्ना, द्वावपि यौवनं प्राप्तौ अन्यदा तेन सा लङ्घकचेटी दृष्टा, पूर्वभवरागेणाध्युपपन्नः,
Jain Educational
For Personal & Private Use Only
हारिभद्रीयवृत्तिः ४ विभागः १
2
॥३५९॥
jainelibrary.org