SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ एताहे जइ वच्चामो सुंदरं करेमो, अम्हेवि देवलोए उववज्जामो, ताहे ताणि गंतूण साहूण साहंति-जोतुब्भेहिं अम्ह कहिओ देवलोओ सो पच्चक्खो अम्हेहिं दिह्रो,साहू भणंति-ण तारिसोदेवलोओ, अण्णारिसो, अतो अर्णतगुणो, तओ ताणि अब्भहियजातविम्हयाणि पवइयाणि । एवं उस्सवेण सामाइयलंभो ९। इड्डित्ति, दसण्णपुरे णगरे दसण्णभद्दो राया, तस्स पंच देवीसयाणि ओरोहो, एवं सो रूवेण जोवणेण बलेण य वाहणेण य पडिबद्धो एरिसं णस्थित्ति अण्णस्स चिंतेइ, सामी समोसरिओ दसण्णकूडे पवते । ताहे सो चिंतेइ-तहा कलं वंदामि जहा ण केणइ अण्णेण वंदियपुवो, तं च अब्भत्थियं | सक्को णाऊण चिंतेइ-वराओ अप्पाणयं ण याणति, तओ राया महया समुदएण णिग्गओ वंदिउँ सबिडिए, सक्को य देवराया एरावणं विलग्गो, तस्स अट्ठ मुहे विउबइ, मुहे २ अठ्ठ अट्ठ दंते विउबेइ, दंते २ अठ्ठ अठ्ठपुक्खरणिओ विउवेइ, एक्केकाए पुक्करणीए अट्ठ २ पउमे विउवेइ, पउमे २ अठ्ठ अट्ठ पत्ते विउबेइ, पत्ते २ अट्ठ २ बत्तीसबद्धाणि दिवाणि णाडगाणि विउबइ,13 अधुना (अन्न) यदि आयास्यामः सुन्दरमकरिष्यामः, वयमपि देवलोके उत्पत्स्यामहे, तदा ते गत्वा साधून कथयन्ति-यो युष्माभिरस्मान् कथितो देवलोकः स प्रत्यक्षोऽस्माभिर्दष्टः, साधवो भणन्ति-न तादृशो देवलोकः, अन्यादृशः, अतोऽनन्तगुणः, ततस्तेऽभ्यधिकजातविस्मयाः प्रबजिताः । एवमुत्सवेन सामायिकलाभः । ऋद्धिरिति, दशाणपुरे नगरे दशार्णभद्रो राजा, तस्य पञ्च देवीशतानि अवरोधः, एवं स रूपेण यौवनेन बलेन च वाहनेन च प्रतिबद्धः ईदृशं | नास्त्यन्यस्येति चिन्तयति, स्वामी समवसृतो दशार्णकूटे पर्वते । सदा स चिन्तयति-तथा कल्ये वन्दिताहे यथा न केनचिदन्येन वन्दितपूर्वः, तच्चाभ्यर्थितं शक्रो ज्ञात्वा चिन्तयति-वराक आत्मानं न जानाति, ततो राजा महता समुदयेन निर्गतो वन्दितुं सर्वा, शक्रश्च देवराज ऐरावणं विलग्नः, तस्याष्टौ मुखानि विकुर्वति, मुखे २ अष्टाष्ट दन्तान् विकुर्वति, दन्ते २ अष्ट अष्ट पुष्करिणीर्विकुर्वति, एकैकस्यां पुष्करिण्यामष्टाष्ट पानि विकुर्वति, पझे २ अष्टाष्ट पत्राणि विकुर्वति, पत्रे २ अष्टाष्ट द्वात्रिंशद्बद्धानि दिव्यानि नाटकानि विकुर्वति, dain Educati o nal For Personal & Private Use Only ha hinelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy