________________
हारिभद्रीयवृत्तिः विभागः१
आवश्यक
हताहे सो भणति-ण मम चेडीए पयोयणं, एयं भोयणभंडं पलोएमि, ततो पुच्छति-कतो एतस्स तुज्झ आगमो?, सो
भणति-अज्जयपज्जयागतं, तेण भणितं-सम्भावं साह, तेण भणियं-मम व्हायंतस्स एवं चेव पहाणविही उवहिता, एवं ॥३५७॥
सवाणिऽवि जेमणभोयणविही सिरिघराणिऽवि भरिताणि, णिक्खित्ताणि दिवाणि, अदिठ्ठपुवा य धारिया आणेत्ता देंति, ६ साहू भणति-एयं मम आसी, किह ?, ताहे कहेति-हाणादि, जइ ण पत्तियसि ततो णेण तं भोयणवत्तीखंडं ढोइतं,
चडत्ति लग्गं, पिउणो य णामं साहति, ताहे णातं जहा एस सो जामातुओ, ताहे उठेऊण अवयासित्ता परुण्णो भणतिएयं सर्व तदवत्थं अच्छति, एसा ते पुबदिष्णा चेडी पडिच्छसुत्ति, सो भणति-पुरिसो वा पुर्व कामभोगे विप्पजहति, कामभोगा वा पुर्व पुरिसं विप्पहयंति, ताहे सोऽवि संवेगमावण्णो ममंपि एमेव विप्पयहिस्संतित्ति पधइतो। तत्थेगेण विप्पयोगेण लद्धं, एगेण संयोगेण सामाइयं लद्धंति । इदाणिं वसणेण, दो भाउगा सगडेण वच्चंति, चक्कुलेण्डा य
तदा स भणति-न मम चेठ्या प्रयोजनं, एतत् भोजनभाण्डं प्रलोकयामि, ततः पृच्छति-कुत एतस्य तवागमः१, स भणति-आर्यकप्रार्यकागतं (पितृपितामहागतं), तेन भणितं-सद्भावं कथय, तेन भणितं-मम सायमानस्यैवमेव स्नानविधिरुपस्थितः, एवं सर्वोऽपि जेमनभोजनविधिः, श्रीगृहाण्यपि भृतानि, निखातानि दृष्टानि, अदृष्टपूर्वाश्च धारका आनीय ददति, साधुर्भणति-एतन्ममासीत् , कथम् !, तदा कथयति-नानादि, यदि न प्रत्येषि (यदा न प्रत्यगात्) तदाऽनेन तद्भोजनपात्रीखण्डं ढौकितं, झटिति लग्नं, पितुश्च नाम कथयति, तदा ज्ञातं यथा एष स जामाता, तदोत्थायावकाश्य प्ररुदितो भणतिएतत् सर्व तदवस्थं तिष्ठति, एषा त्वया पूर्व दत्ता चेटी प्रतीच्छेति, स भणति-पुरुषो वा पूर्व कामभोगान् विप्रजहाति, कामभोगा वा पूर्व पुरुषं विप्रजहति, तदा सोऽपि संवेगमापनो मामप्येवमेव विप्रहास्यन्तीति प्रबजितः । तत्रैकेन विप्रयोगेन लब्धमेकेन संयोगेन सामायिक लब्धमिति । इदानी व्यसनेन, द्वौ भ्रातरौ शकटेन व्रजतः, चक्रौलण्डिका (द्विमुखः सर्पः) च.
॥३५७॥
Main Education International
For Personal & Private Use Only
ane brary.org