________________
पेच्छति णासंति, जावि से मूलपत्ती सावि णासिउमाढत्ता, ताहे तेण गहिता, जत्तियं गहियं तत्तियं ठितं, सेसं नटुं, ताधे गतो सिरिघरं जोएति, सोऽवि रित्तओ, जंपिणिहाणपउत्तं तंपि णहूं, जंपि आभरणं तंपि णत्थि, जंपि वुद्धिपउत्तं तेवि भणंति-तुम ण याणामो, जोऽवि दासीवग्गो सोऽविणछो, ताधेचिंतेति-अहो अहं अधण्णो, ताधे चिंतेतिपचयामि, पवइतो। थोवं पढित्ता हिंडति तेण खंडेण हत्थगयेण कोउहलेणं, जइ पेच्छिज्जामि, विहरंतो उत्तरमधुरं गतो। ताणिऽवि रयणाणि ससुरकुलं गताणि, ते य कलसा, ताहे सो मज्जति, उत्तर माथुरो वाणिओ उवगिजंतो जाव ते आगया ४ कलसा, ताहे सो तेहिं चेव पमन्जितो, ताहे भोयणवेलाए तं भोयणभंडं उवठ्ठवितं, जहापरिवाडीय ठितं, ततो सोऽवि साधूतं घरंपविट्ठो, तत्थ तस्स सत्थवाहस्स धूया पढमजोवणे वट्टमाणी वीयणयं गहाय अच्छति, ताहे सो साधूतं भोयणभंडं पेच्छति, (ग्रं० ९०००) सत्थवाहेण भिक्खा णीणाविता, गहितेवि अच्छति, ताहे पुच्छइ-किं भगवं! एयं चेडि पलोएह,
प्रेक्षते नश्यन्ति, यापि च तस्य मूलपानी साऽपि नष्टुमारब्धा, तदा तेन गृहीता, यावद्गृहीतं तावस्थितं, शेष नष्टं, तदा गतः श्रीगृहं पश्यति, सोऽपि रिक्तः, यदपि निधानप्रयुक्तं तदपि नष्टं, यदप्याभरणं तदपि नास्ति, यदपि वृद्धिप्रयुक्तं तेऽपि भणन्ति-स्वां न जानीमः, योऽपि दासीवर्ग: सोऽपि नष्टः, तदा चिन्तयति-अहो अहमधन्यः, तदा चिन्तयति-प्रव्रजामि, प्रव्रजितः । स्तोकं पठित्वा हिण्डते तेन खण्डेन हस्तगतेन कौतूहलेन, यदि प्रेक्षेय, विहरन् उत्तरमथुरां गतः, । तान्यपि रखानि श्वशुरकुलं गतानि, ते च कलशाः, तदा स मजति उत्तरमाथुरवणिगुपगीयमानः यावत्त मागताः कळशाः, तदा स तैरेव प्रमङ्क्तः, तदा भोजनवेलायां तदेव भोजनभाण्डमुपस्थितं यथापरिपाटि च स्थितं, ततः सोऽपि साधुस्तद्गृहं प्रविष्टः, तत्र तस्य सार्थवाहस्य दुहिता प्रथमयो| वने वर्तमाना व्यजनं गृहीत्वा तिष्ठति, तदा स साधुस्तद् भोजनभाण्डं प्रेक्षते, सार्थवाहेन भिक्षा मानायिता, गृहीतायामपि तिष्ठति, तदा पृच्छति-किं | भगवन् ! एतां चेटीं प्रलोकयति ?
Jain Education
For Personal & Private Use Only
Www.jainelibrary.org